6-1-173 शतुः अनुमः नद्यजादी अन्तः उदात्तः विभक्तिः अन्तोदात्तात् अञ्चेः छन्दसि असर्वनामस्थानम्
index: 6.1.173 sutra: शतुरनुमो नद्यजादी
अद्न्तोदात्तातिति वर्तते। अनुम् यः शतृप्रत्ययस् तदन्तात् परा नदी अजादिर्विभक्तिरसर्वनामस्थानमुदात्ता भवति। तुदती। नुदती। लुनती। पुनती। तुदता। लुनता। पुनता। अनुमः। इति किम्? तुदन्ती। नुदन्ती। अत्र अप्युपदेशातिति लसार्वधातुकादनुदात्तत्वे एकादेशः, तस्य एकादेश उदात्तेन उदात्तः 8.2.5 इत्युदात्तत्वम् , तस्य पूर्वत्र असिद्धत्वम् न इष्यते इति शत्रन्तमन्तोदात्तं भवति। नद्यजादी इति किम्? तुदद्भ्याम्। नुदद्भ्याम्। तुदद्भिः। अन्तोदात्तातित्येव, ददती। दधतः। अभ्यस्तानामादिः 6.1.189 इत्याद्युदात्तवेतौ। बृहन्महतोरुपसङ्ख्यानम्। बृहती। महती। बृहता। महता।
index: 6.1.173 sutra: शतुरनुमो नद्यजादी
अनुम् यः शतृप्रत्ययस्तदन्तादन्तोदात्तात्परा नदी अजादिश्च शसादिर्विभक्तिरुदात्ता स्यात् । अच्छा रवं प्रथमा जानती (अच्छा॒ रवं॑ प्रथ॒मा जा॑न॒ती) । कृण्वते । अन्तोदात्तात्किम् । दधती । अभ्यस्तानामादिः <{SK3673}> इत्याद्युदात्तः । अनुमः किम् । तुदन्ती । एकादेशोऽत्र उदात्तः । अदुपदेशात्परत्वाच्छतुः लसार्वधातुक <{SK3730}> इति निघातः ।
index: 6.1.173 sutra: शतुरनुमो नद्यजादी
तुदती, नुदतीति। तुदादित्वाच्छः, ठाच्छीनद्योर्नुम्ऽ विकल्पितः। तत्र नुमभावपक्षे उदाहरणम्, नुम्पक्षे प्रत्युदाहरणम्। तुदन्तीति।'श्नाभ्यस्तयोरात' इत्याकारलोपः। अत्र प्रत्ययस्वरेण शत्रन्तमन्तोदातम्। तत्रेत्यादिना प्रत्युदाहरणस्य द्व्यङ्गविकलतां परिहरति -तत्र पूर्वत्रासिद्धमिति नेष्यतीति। अत्र च ज्ञापकमयमेवानुम इति प्रतिषेधः, न हि किञ्चिदेकादेशस्वरमन्तरेण शत्रन्तं सनुम्कमन्तोदातमिस्ति। बुहन्महतोरुपसंख्यानमिति। शतृवद्भावादेव सिद्धे नियमार्थमिदम् -पृष्टदादीनां मा भूदिति।'गौरादिषु बृहन्महतोः पाठो' नर्थकःऽ इति स्त्रीप्रकरण एवोक्तम् ॥ उदातयणो कहल्पूर्वात् ॥ ठुदातस्वरितयोर्यणः स्वरितोऽनुदातस्यऽ इति प्राप्ते वचनम्। वहुतितवा ब्राह्मण्येति। स्त्रीलिङ्गोपादानं नाभावनिवत्यर्थम्।'तनोतेर्डौः सन्वच्च' इति,'चालनी तितौः पुमान्' , ततो बहुव्रीहिः,'बहोर्नञ्वदुतरपदभूम्नि' इत्युतरपदान्तोदातः, तत्र ठुदातस्वरितयोःऽ इति विभक्तेः स्वरितत्वम् । नकारग्रहणं च कर्तव्यमिति। उदातस्थाने यो नकारस्ततोऽपि परस्या नद्या उदातत्वं वक्तव्यमित्यर्थः। तदर्थं केचिद् ठुदातहलो हल्पूर्वात्ऽ इति पठनीयमिति मन्यन्ते। वाक्पत्नीति। तत्पुरुषः।'पत्यावैश्वर्य्ये' इति पूर्वपदप्रकृतिस्वरस्य'न भूवाक्चिद्दिधिषु' इति प्रतिषेधात्समासान्तोदातत्वे'विभाषा सपूर्वस्य' इति नकारः ॥