अञ्चेश्छन्दस्यसर्वनामस्थानम्

6-1-170 अञ्चेः छन्दसि असर्वनामस्थानम् अन्तः उदात्तः विभक्तिः अन्तोदात्तात्

Kashika

Up

index: 6.1.170 sutra: अञ्चेश्छन्दस्यसर्वनामस्थानम्


अञ्चेः परा असर्वनामस्थानविभक्तिरुदात्ता भवति छन्दसि विषये। इन्द्रो दधीचो अस्थभिः। चौ इति पूर्वपदान्तोदात्तत्वं प्राप्तम्। तृतीयादिः इति वर्तमानेन् शसोऽपि परिग्रहार्थमसर्वनामस्थानग्रहणम्। इह अपि यथा स्यात्, प्रतीचो बाहून् प्रतिभङ्ग्ध्येषाम् इति।

Siddhanta Kaumudi

Up

index: 6.1.170 sutra: अञ्चेश्छन्दस्यसर्वनामस्थानम्


अञ्चेः परा विभक्तिरुदात्ता । इन्द्रो दधीचः (इन्द्रो॑ दधी॒चः) । चाविति पूर्वपदान्तोदात्तत्वं प्राप्तम् । तृतीयादिरित्यनुवर्तमाने असर्वनामस्थानग्रहणं शस्परिग्रहार्थम् । प्रतीचो बाहूनू (प्र॒ती॒चो बा॒हूनू) ।

Padamanjari

Up

index: 6.1.170 sutra: अञ्चेश्छन्दस्यसर्वनामस्थानम्


दधीचेति। दध्यञ्चतीति ठृत्विक्ऽ इत्यादिना क्विन्, अनुनासिकलोपः, ठचःऽ इत्यकारलोपः,'चौ' इति दीर्घत्वम्। शसोऽपि परिग्रहर्थमिति। शसादिग्रहणं तु न कृतम्, नपुंसके शसि मा भूत्, सुटि च यथा स्यादिति ॥