6-1-169 अन्तोदात्तात् उत्तरपदात् अन्यतरस्याम् अनित्यसमासे अन्तः उदात्तः एकाचः तृतीयादिः विभक्तिः
index: 6.1.169 sutra: अन्तोदात्तादुत्तरपदादन्यतरस्यामनित्यसमासे
एकाचः इति वर्तते, तृतीयादिर्विभक्तिरिति च। नित्यशब्दः स्वर्यते, तेन नित्याधिकारविहितः समासः पर्युदस्यते। नित्यसमासादन्यत्रानित्यसमासे यदुत्तरपदमन्तोदात्तम् एकाच्च तस्मात् परा तृतीयादिर्विभक्तिरन्यतरस्यामुदात्ता भवति। परमवाच, परमवाचा। परमवाचे, परमवाचे। परमत्वचा, पर्मत्वचा। परमत्वचे, परमत्वचे। यदा विभक्तिरुदात्ता न भवति, तदा समासान्तोदात्तत्वम् एव। अन्तोदात्तातिति किम्? अवाचा। सुवाचा। सुत्वचा। तत्पुरुषोऽयम्। तत्र तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमान. अव्ययय (*6,2.2.) इति पूर्वपदप्रकृतिस्वरः। उत्तरपदग्रहणम् एकाच्त्वेन उत्तरपदं विशेषयितुम्, अन्यथा हि समासविशेषणम् एतत् स्यात्। तत्र शुनः ऊर्क, श्वोर्जा इत्यत्र एव अयं विधिः स्यात्। अनित्यसमासे इति किम्। अग्निचिता। सोमसुता उपपदमतिङ् 2.2.19 इत्ययं नित्याधिकारे समासो विधीयते। तत्र गतिकारकोपपदात् कृत् 6.2.139 इत्युत्तरपदप्रकृतिस्वरेन चित्शब्दः उदात्तः। यस् तु विग्रहाभावेन नित्यसमासस् तत्र भवत्येव विकल्पः, अवाचा ब्राह्मणेन, सुबाचा ब्राह्मणेन इति। बहुव्रीहौ नञ्सुभ्याम् 6.2.172 इत्युत्तरपदान्तौदात्तत्वं भवति।
index: 6.1.169 sutra: अन्तोदात्तादुत्तरपदादन्यतरस्यामनित्यसमासे
नित्याधिकारविहितसमासादन्यत्र यदुत्तरपदमन्तोदात्तमेकाच् ततः परा तृतीयादिर्विभक्तिरुदात्ता वा स्यात् परमवाचा ।
index: 6.1.169 sutra: अन्तोदात्तादुत्तरपदादन्यतरस्यामनित्यसमासे
नित्यशब्दः स्वर्यते इति। स्वरितत्वमस्य क्रियत इत्यर्थः। तत्र स्वरितो गुणः क्रियारूपेण निर्द्दिष्टः, स्वरितत्वे सति किं भवति? इत्याह -तेनेति।'स्वरितेनाधिकारः' इत्यत्रायमप्यर्थो व्याख्यातः -स्वरितेन लिङ्गेन यदत्राधिकारः स प्रत्येतव्य इति, ततो नित्याधिकारविहितः समासोऽत्र प्रतिषिध्यते। अवाचेति। नञ्समासः। तत्पुरुषोऽयमिति। न बहुव्रीहिः। तेन'नञ्सुभ्याम्' इत्यन्तोदातत्वं न भवति, अव्ययपूर्वपदप्रकृतिस्वर एव भवतीति भावः। प्रायेण तु सुवाचा, सुत्वचा इति पाठः। तत्र प्रत्युदाहरणादिगियं दर्शितेति व्याख्येयम्, न पुनरत्र प्रसङ्गः; प्रादिसमासस्य नित्यसमासत्वात्। अथोतरपदग्रहणं किमर्थम्, यावता ठनित्यसमासेऽ इत्याधारसप्तमी विज्ञास्यते - अनित्यसमासस्थान्तोदतादेकाचः परा तृतीयादिर्विभक्तिरिति, चच्चोतरपदमेव? तत्राह -उतरपदग्रहणमिति। अयं भावः -सत्सप्तमी विज्ञायेत, ततश्व समासस्याश्रयत्वातस्यैवेकात्त्वमन्तोदात्वं च विशेषणं स्यादिति। अग्निचिता, सोमसुतेति। ठग्नौ चेःऽ,'सोमे सुञः' इति क्विप्।'नित्यशब्दः स्वर्थते' इति यदुक्तम्, तस्य प्रयोजनमाह -यस्त्विति ॥