6-1-17 लिटि अभ्यासस्य उभयेषाम् सम्प्रसारणं वचिस्वपियजादीनां ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां
index: 6.1.17 sutra: लिट्यभ्यासस्योभयेषाम्
उभयेषां वच्यादीनां ग्रह्रादीनां च लिटि परतोऽभ्यासस्य सम्प्रसारणं भवति। वचि उवाच। उवचिथ। स्वपि सुष्वाप। सुष्वपिथ। यज इयाज। इयजिथ। डुवप् उवाप। उअवपिथ। ग्रह्रादीनाम् तत्र ग्रहेरविशेषः। जग्राह। जग्रहिथ। ज्या जिज्यौ। जिज्यिथ। वयि उवाय। उवयिथ। व्यध विव्याध। विव्यधिथ। वश उवाश। उवशिथ। व्यच विव्याच। विव्यचिथ। वृश्चतेः सत्यसति वा योगे न अस्ति विशेषः। योगारम्भे तु सति यदि सम्प्रसारणमकृत्वा हलादिशेषेण रेफो निवर्त्यते, तदा वकारस्य सम्प्रसारणं प्राप्नोति। अथ रेफस्य सम्प्रसारणं कृत्वा उरदत्वं रपरत्वं च क्रियते, तदानी मुरदत्वस्य स्थानिवद्भावात् न सम्प्रसारणे सम्प्रसारणम् 6.1.37 इति प्रतिषेधो भवति इत्यस्ति विशेषः। वव्रश्च। वव्रश्चिथ। पृच्छति भृज्जत्योरविशेषः। अकिदर्थं च इदमभ्यासस्य सम्प्रसारणं विधीयते। किति हि परत्वाद् धातोः सम्प्रसारणे कृते पुनः प्रसङ्गविज्ञानाद् द्विर्वचनम्, ऊचतुः, ऊचुः इति। अधिकारादेव उभयेषां ग्रहणे सिद्धे पुनरुभयेषाम् इति वचनं हलादिः शेषमपि बाधित्वा सम्प्रसारणम् एव यथा स्यातिति। विव्याध।
index: 6.1.17 sutra: लिट्यभ्यासस्योभयेषाम्
वच्यादीनां ग्रह्यादीनां चाभ्यासस्य संप्रसारणं स्याल्लिटि । इयाज ॥
index: 6.1.17 sutra: लिट्यभ्यासस्योभयेषाम्
वच्यादीनां ग्रह्रादीनां चाभ्यासस्य सम्प्रसारणं लिटि। इयाज॥
index: 6.1.17 sutra: लिट्यभ्यासस्योभयेषाम्
लिट्यभ्यासस्योभयेषाम् - णलि द्वित्वादौ तु ययाज् अ इति स्थिते — लिटभ्यासस्योभयेषाम् ।ष्यङः संप्रसारण॑मित्यतः संप्रसारणमित्यनुवर्तते ।वचिस्वपियजादीना॑मिति सूत्रोपात्ताः,ग्रहिज्यावयी॑ति सूत्रोपात्ताश्च उभयशब्देन गृह्यन्ते । तदाह — वच्यादीनां ग्रह्रादीनां चेति । अत्र वच्यादीनामित्यनेन वचिः स्वपिः यजादयश्च विवक्षिताः ।यज देवपूजेत्यारभ्यटु ओ इआ गतिवृद्ध्यो॑रित्येतत्पर्यन्ता यजादयः । तदुक्तम् — ॒यजिवपिर्वहिश्चैव वसिर्वेञ्व्येञ इत्यपि । ह्वेञ् वदिः आयतिश्चैव यजाद्याः स्युरिमे नव॑ । इति । तेष्वनन्तर्भावाद्वचिस्वप्योः पृथग्ग्रहणम् । ग्रह्रादीनामित्यनेन तु ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतयो विवक्षिताः । इयाजेति । अभ्यासयकारस्य संप्रसारणे इकारेसंप्रसारणाच्चे॑ति पूर्वरूपमिति भावः ।
index: 6.1.17 sutra: लिट्यभ्यासस्योभयेषाम्
विव्यथेति।'व्यचेः कुटादित्वमनसीति वक्तव्यम्' इत्यत्र पर्युदासवृत्यास्प्रत्ययसदृशस्य कृतो ग्रहणादिह इङ्त्वाभावाद्धातोः सम्प्रसारणाभावः।'वृश्चतिपृचचतिभृज्जतीनामविसेषः' इति वार्तिकम्, तद् वृश्चतिविषये भाष्यकारेण दूषितम् -ठ्यदुच्यते वृश्चतेरविशेषःऽ इत्यादि। तत्र वातिककारस्याभिप्रायमाह -वृश्चतेरिति। असति सूत्रे यद्रूपं तदेव सतीत्यभिप्रयेण वातिककारेणैतदुक्तमित्यर्थः। भाष्यकारस्याभिप्रायमाह -योगारम्भे सतीति। रेफस्य सम्प्रसारणे सत्यसति वा नास्ति विशेष इति वार्तिककारेणोक्तमित्यध्यारोप्यभाष्यकारेणोक्तमित्यर्थ। अकिदर्तमिदमिति। किति कथम्? इत्यत आह -किति हीति। अधिकारादेविति। नात्र सास्त्रीयोऽधिकारः, किं तर्हि? अपेक्षालक्षण, तेन पूर्वसूत्रे वच्यादेः सम्बन्धो नाशङ्कनीयः। योगविभागसामर्थ्याद्वा पूर्वसूत्रे तेषामसम्बन्धः। हलादिःशेषमपि बाधित्वेति। अन्यथा परत्वाद्धलादिःशेषः स्यात्। सम्प्रसारणमेव यथा स्यादिति। पुनर्विधानमुभयेपांग्रहणाद्भवति तद्वाधकबाधनार्थमिति भावः ॥