कारस्करो वृक्षः

6-1-156 कारस्करः वृक्षः संहितायाम् सुट्

Kashika

Up

index: 6.1.156 sutra: कारस्करो वृक्षः


कारस्कर इति सुट् निपात्यते व्र्क्षश्चेद् भवति। कारं करोतीति दिवाविभानिशाप्रभाभास्करान्त इति टप्रत्ययः। कारस्करो वृक्षः। वृक्षः इति किम्? कारकरः। केचिदिदं नाधीयते, पारस्करप्रभृतिष्वेव कारस्करो वृक्षः इति पठन्ति।

Siddhanta Kaumudi

Up

index: 6.1.156 sutra: कारस्करो वृक्षः


कारं करोतीति कारस्करो वृक्षः । अन्यत्र कारकरः । केचित्तु कस्कादिष्विदं पठन्ति न सूत्रेषु ॥

Padamanjari

Up

index: 6.1.156 sutra: कारस्करो वृक्षः


पारस्करप्रभृतिष्वेवेति। नेदं सूत्रमधीयत इत्यर्थः ॥