कास्तीराजस्तुन्दे नगरे

6-1-155 कास्तीराजस्तुन्दे नगरे संहितायाम् सुट्

Kashika

Up

index: 6.1.155 sutra: कास्तीराजस्तुन्दे नगरे


कास्तीर अजस्तुन्द इत्येतौ शब्दौ निपात्येते नगरेऽभिधेये। ईषत्तीरमस्य, अजस्येव तुन्दमस्य इति व्युत्पत्तिरेव क्रियते, नगरं तु वाच्यम् एतयोः। कास्तीरं नाम नगरं। अजस्तुन्दं नाम नगरम्। नगरे इति किम्? कातीरम्। अजतुनदम्।

Siddhanta Kaumudi

Up

index: 6.1.155 sutra: कास्तीराजस्तुन्दे नगरे


ईषत्तीरमस्यास्तीति कास्तीरं नाम नगरम् । अजस्येव तुन्दमस्येति अजस्तुन्दं नाम नगरम् । नगरे किम् । कातीरम् । अजतुन्दम् ॥

Padamanjari

Up

index: 6.1.155 sutra: कास्तीराजस्तुन्दे नगरे


केचिन्नगरे इति प्रथमाद्विवचनान्तभाहुः। वृतौ तु सप्तम्यन्तं व्याख्यात्म्। कातीरमिति। ठीषदर्थे चऽ इति काभावः ॥