6-1-155 कास्तीराजस्तुन्दे नगरे संहितायाम् सुट्
index: 6.1.155 sutra: कास्तीराजस्तुन्दे नगरे
कास्तीर अजस्तुन्द इत्येतौ शब्दौ निपात्येते नगरेऽभिधेये। ईषत्तीरमस्य, अजस्येव तुन्दमस्य इति व्युत्पत्तिरेव क्रियते, नगरं तु वाच्यम् एतयोः। कास्तीरं नाम नगरं। अजस्तुन्दं नाम नगरम्। नगरे इति किम्? कातीरम्। अजतुनदम्।
index: 6.1.155 sutra: कास्तीराजस्तुन्दे नगरे
ईषत्तीरमस्यास्तीति कास्तीरं नाम नगरम् । अजस्येव तुन्दमस्येति अजस्तुन्दं नाम नगरम् । नगरे किम् । कातीरम् । अजतुन्दम् ॥
index: 6.1.155 sutra: कास्तीराजस्तुन्दे नगरे
केचिन्नगरे इति प्रथमाद्विवचनान्तभाहुः। वृतौ तु सप्तम्यन्तं व्याख्यात्म्। कातीरमिति। ठीषदर्थे चऽ इति काभावः ॥