मस्करमस्करिणौ वेणुपरिव्राजकयोः

6-1-154 मस्करमस्करिणौ वेणुपरिव्राजकयोः संहितायाम् सुट्

Kashika

Up

index: 6.1.154 sutra: मस्करमस्करिणौ वेणुपरिव्राजकयोः


मस्कर मस्करिनित्येतौ यथासङ्ख्यं वेणौ परिव्राजके च निपात्येते। मकरशब्दो ह्यव्युत्पन्नं प्रातिपदिकम्, तस्य वेणौ अभिधेये सुट् निपात्यते, परिव्राजके त्विनिः अपि। मस्करः वेणुः। मस्करी परिव्राजकः। वेणुपरिव्राजकयोः इति किम्? मकरो ग्राहः। मकरी समुद्रः। केचित् पुनरत्र माङि उपपदे करोतेः करणेऽच्प्रत्ययमपि निपातयन्तिक् माङ्श्च ह्रस्वत्वम् सुट् च। मा क्रियते येन प्रतिषिध्यते स मस्करो वेणुः। वेणुग्रहणं च प्रदर्शनार्थमन्यत्र अपि भवति, मस्करो दण्डः इति। परिव्राजके अपि माङि उपपदे करोतेस्ताच्छील्ये इनिर्निपात्यते, माङो ह्रस्वत्वं सुट् च तथा एव। माकरणशीलो मस्करी कर्मापवादित्वात् परिव्राज्क उच्यते। स ह्येवमाह मा कुरुत कर्माणि शान्तिर्वः श्रेयसी इति।

Siddhanta Kaumudi

Up

index: 6.1.154 sutra: मस्करमस्करिणौ वेणुपरिव्राजकयोः


मकरशब्दोऽव्युत्पन्नस्तस्य सुडिनिश्च निपात्यते । वेण्विति किम् । मकरो ग्राहः । मकरी समुद्रः ॥

Balamanorama

Up

index: 6.1.154 sutra: मस्करमस्करिणौ वेणुपरिव्राजकयोः


मस्करमस्करिणौ वेणुपरिव्राजकयोः - मस्करमस्करिणौ । यथासंख्यमन्वयः । मस्करिग्रहणात्परिव्राजक एव मस्करिशब्दः, अन्यत्र तु मकरीत्येवेत्याहुः ।

Padamanjari

Up

index: 6.1.154 sutra: मस्करमस्करिणौ वेणुपरिव्राजकयोः


परिव्राजके त्विनिरपीति। मत्वर्थाभावादिनिरप्राप्तः, अतः सोऽपि निपात्यते, न हि परिव्राजको मकरेण तद्वान्, मस्करेण तु वेणुना तद्वान् भवति; दण्डधारणात्, ततः किम् ? मस्करशब्दादिनिना सिद्धम्। एवमपि संयोगे मत्वर्थीयविधानान्मस्करसंयुक्त एव मस्करीत्युच्येत, मा भूदेवं परिव्राजकमात्रवचनो यथा स्यादितीनिर्निपात्यते, व्युत्पतेरदर्शनाद्वा नात्र स्पष्ट्ंअ निपात्यम्, तद्दर्शयति - केचिदिति। माकरणशील इति। प्रतिषेधशीलस इत्यर्थः। कर्मापवादित्वादिति। कर्मशब्देनेह काम्यमर्माणि विवक्षितानि, न नित्यनैमितिकानि, तानि हि ममुक्षोरपि कर्तव्यानि। यथाऽऽहुः - मोक्षार्थी न प्रवर्तेत ततः काम्यनिपिद्धयोः। नित्यनैमितिके कुर्यात् प्रत्यवायनिवृतये ॥ इति । तानि कर्माण्यपवदितुं प्रतिषेद्धुअं शीलमस्य स कर्मापवादी। परमहंसास्तु कर्ममात्रमपवदन्ति। मा कुरुतेति। न कर्तव्यानीत्यर्थः। कर्मणि लुङ् ॥