प्रस्कण्वहरिश्चन्द्रावृषी

6-1-153 प्रस्कण्वहरिश्चन्द्रौ ऋषी संहितायाम् सुट्

Kashika

Up

index: 6.1.153 sutra: प्रस्कण्वहरिश्चन्द्रावृषी


प्रस्कण्व हरिश्चन्द्र इति सुट् निपात्यते ऋषी चेदभिधेयौ भवतः। प्रस्कण्व ऋषिः। हरिश्चन्द्र ऋषिः। हरिश्चन्द्रग्रहणममन्त्रार्थम्। ऋषी इति किम्? प्रकण्वो देशः। हरिचन्द्रो माणवकः।

Siddhanta Kaumudi

Up

index: 6.1.153 sutra: प्रस्कण्वहरिश्चन्द्रावृषी


हरिश्चन्द्रग्रहणममन्त्रार्थम् । ऋषीति किम् । प्रकण्वो देशः । हरिचन्द्रो माणवकः ॥

Balamanorama

Up

index: 6.1.153 sutra: प्रस्कण्वहरिश्चन्द्रावृषी


प्रस्कण्वहरिश्चन्द्रावृषी - प्रस्कण्वहरिश्चन्द्रावृषी । अमन्त्रार्थमिति । मन्त्रे तुह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे॑ इति पूर्वसूत्रेणैव सिद्धमिति भावः । तत्सूत्रं वैदिकप्रक्रियायां व्याख्यास्यते ।