6-1-152 प्रतिष्कशः च कशेः संहितायाम् सुट्
index: 6.1.152 sutra: प्रतिष्कशश्च कशेः
कश गतिशासनयोः इत्येतस्य धातोः प्रतिपूर्वस्य पचाद्यचि कृते सुट् निपात्यते, तस्य एव षत्वम्। ग्राममद्य प्रवेक्ष्यामि भव मे त्वं प्रतिष्कशः। वार्तापुरुषः, सहायः, पुरोयायी वा प्रतिष्कशः इत्यभिधीयते। कशेः इति किम्। प्रतिगतः कशां प्रतिकशोऽश्वः। अत्र यद्यपि कशेरेव कशाशब्दः, तथा अपि कशेरिति धातोरुपादानं तदुपसर्गस्य प्रतेः प्रतिपत्त्यर्थम्। तेन धात्वन्तरोपसर्गान् न भवति।
index: 6.1.152 sutra: प्रतिष्कशश्च कशेः
कश गतिशासनयोरित्यस्य प्रतिपूर्वस्य पचाद्यचि सुट् निपात्यते षत्वं च । सहायः पुरोयायी वा प्रतिष्कश इत्युच्यते । कशे किम् । प्रतिगतः कशां प्रतिकशोऽश्वः । यद्यपि कशेरेव कशा तथापि कशेरिति धातोर्ग्रहणमुपसर्गस्य प्रतेर्ग्रहणार्थम् । तेन धात्वन्तरोपसर्गान्न ॥
index: 6.1.152 sutra: प्रतिष्कशश्च कशेः
प्रतिष्कशश्च कशेः - प्रतिष्कशश्च कशेः । कशेरिति कश इत्यत्रान्वेति । तथाच कशधातोर्निष्पन्नस्य कशशब्दस्य प्रतेः परस्य सुट् स्यादित्यर्थः । कशेरेवेति । कशधातोरेव कशाशब्दो निष्पन्न इत्यर्थः । धात्वन्तरेति । प्रतिगतः कशां प्रतिकश इत्यत्र गभिं प्रत्येव प्रतिरुपसर्गः, नतु कशिं प्रति,यत्क्रियायुक्ताः प्रादयः॑ इति नियमादित्यर्थः ।
index: 6.1.152 sutra: प्रतिष्कशश्च कशेः
अत्र यद्यपीत्यादि। कशेरिति। यद्धातोरुपादानं तस्य नान्यत्प्रयोजनमिति भावः॥