6-1-140 किरतौ लवने संहितायाम् सुट् उपात्
index: 6.1.140 sutra: किरतौ लवने
उपातित्येव। उपादुत्तरस्मिन् किरतौ धातौ लवनविषये सुत् कत् पूर्वः भवति। उपस्कारं मद्रका लुनन्ति। उपस्कारं काश्मीरका लुनन्ति। विक्षिप्य लुनन्ति इत्यर्थः। णमुलत्र वक्तव्यः। लवने इति किम्? उपकिरति देवदत्तः।
index: 6.1.140 sutra: किरतौ लवने
उपात्किरतेः सुडागमः स्याच्छेदेऽर्थे । उपस्किरति ॥<!अडभ्यासव्यवायेऽपि सुट् कात्पूर्व इति वक्तव्यम् !> (वार्तिकम्) ॥ उपास्किरत् । उपचस्कार ॥
index: 6.1.140 sutra: किरतौ लवने
उपात्किरतेः सुट् छेदने । उपस्किरति । अडभ्यासव्यवायेऽपि सुट् कात् पूर्व इति वक्तव्यम् (वार्त्तिकम्) । उपास्किरत् । उपचस्कार ॥
index: 6.1.140 sutra: किरतौ लवने
किरतौ लवने - किरतौ लवने । उपादिति । 'उपात्प्रतियत्ने' इत्यतस्तदनुवृत्तेरिति भावः । सुडागम इति । 'सुट कात्पूर्व' इत्यस्तदनुवृत्तेरिति भाव- । अडभ्यासव्यवायेऽपीति वार्तिकम् । 'सुट् कात्पूर्वः' इत्यनुवृत्तिलभ्यम् ।
index: 6.1.140 sutra: किरतौ लवने
किरतौ लवनविषय इति। अर्थद्वारकं किरतेर्लवनविषयत्वम्, लवनविषये विक्षेपे यः किरतिर्वर्तते तत्रेत्यर्थः। तदाह - विक्षिप्य लुनन्तीत्यर्थ इति। साक्षातु विषये किरतेर्लवनमेवार्थः स्यात्। णमुलत्र वक्तव्य इति। आभीक्षण्यादेर्णमुलर्थस्याभावात् ॥ हिसायां प्रतेश्च ॥ हिसायां विषय इति। न त्वभिधेयायाम्। विक्षेप एव त्वभिधेयः, तदेव दर्शयति - तथेति। उदाहरणे नपुंसके भावे क्तः, हंशब्द कोपे। परिनिविभ्य एव सुटः षत्वम्, न प्रतेः ॥