6-1-141 हिंसायां प्रतेः च संहितायाम् सुट् उपात् किरतौ
index: 6.1.141 sutra: हिंसायां प्रतेश्च
किरतौ इत्येव। उपात् प्रतेश्च उत्तरस्मिन् किरतौ सुट् कात् पूर्वः भवति हिंसयां विषये। उपस्कीर्णं हं ते वृषल भूयात्। प्रतिस्कीर्णं हं ते वृषल भूयात्। तथा ते वृषल विक्षेपो भूयात् यथा हिंसामनुबध्नाति इत्यर्थः। हिंसायाम् इति किम्। प्रतिकीर्णम्।
index: 6.1.141 sutra: हिंसायां प्रतेश्च
उपात्प्रेतश्च किरतेः सुट् स्याद्धिंसायाम् । उपस्किरति । प्रतिस्किरति ।{$ {!1410 गॄ!} निगरणे$} ॥
index: 6.1.141 sutra: हिंसायां प्रतेश्च
उपात्प्रतेश्च किरतेः सुट् स्यात् हिंसायाम्। उपस्किरति। प्रतिस्किरति॥ {$ {! 40 गॄ !} निगरणे $} ॥
index: 6.1.141 sutra: हिंसायां प्रतेश्च
हिंसायां प्रतेश्च - हिंसायां प्रतेश्च । चकारादुपादिति समुच्चीयते । तदाह - उपादिति । गृ निगरणे इति । निगरणं - भक्षणम् । सेट् ।