6-1-136 अड् अभ्यासव्यवाये अपि संहितायाम् सुट्
index: 6.1.136 sutra: अडभ्यासव्यवायेऽपि
अड्व्यवाये, अभ्यासव्यवाये अपि सुट् कात् पूर्वः भवति। संस्करोत्। समस्कार्षीत्। सञ्चस्कर। परिचस्कार। किमर्थं पुनरिदमुच्यते, पूर्वम् धातुरुपसर्गेण युज्यते इति तत्र धातूपसर्गयोः कर्यमन्तरङ्गम् इति पूर्वं सुट् क्रियते पश्चादङभ्यासौ? अभक्तश्च सुटित्युक्तम्, ततः सकारादुत्तरावडभ्यासौ अनिष्टे देशे स्याताम्। एतस्मिंस् तु सत्यत एव वचनात् कृतयोरडभ्यासयोः तद्व्यवाये अपि सुट् कात् पूर्वः क्रियते इति सिद्धम् इष्टं भवति।
index: 6.1.136 sutra: अडभ्यासव्यवायेऽपि
व्यवायःउव्यवधानम्, अपिशब्दादव्यवधानेऽपि, असति तु तस्मिन् व्यवाय एव स्यात्। संचस्करिथेति। ठृतो भारद्वाजस्यऽ इत्येतदप्यसुट एवेष्यत इति वचनादिडागमः। पूर्वं धातुरित्यादि। यद्यपि'पूर्वं धातुः साधनेन युज्यते' इत्यत्रापि दर्शने सुतरामेतदनारम्भणीयम्, तथापि स्वदर्शनत्वादुपपन्नत्वाच्चेदमेव दर्शनमुपन्यस्तम्। अपर आह -'किमर्थं पुनरिदमुच्यते' इत्यस्यानन्तरं यावतेति पठितव्यम्, ततश्च पश्चादडभ्यासावित्येवमन्तश्चोद्यग्रन्थःऽ इति। परिहरति - अभक्तुश्चेति। चस्त्वर्थे। तत्रेति। अभक्ते। एतस्मिस्तु सतीत्यादि। ननु चास्मादेव वचनात्कृतयोरभ्यासयोस्तद्व्यवायेऽपि सुट् कात्पूर्वः क्रियताम्, यस्तु संकृ इत्यस्यामवस्थायां सुट् प्राप्नोति स केन वार्येत? उच्यते; नाप्राप्ते तस्मिन्नस्यारम्भातस्यानेन बाधः। अपरे तु-एतच्चोद्यभयाद्भाष्यकारमतमेव ज्यायो मन्यन्ते। यकत्पुनरुक्तमाद्गुणप्रसंग इति? नैष दोषः; ठृतश्च संयोगादेःऽ इत्यत्र तावदुपदेश इति वर्तते, क्व प्रकृतम्? ठेकाच उपदेशेऽनुदातात्ऽ इति, ततः किम्? ठपदेशे संयोगादेःऽ इति सुटि कृते न भविष्यति।'गुणो' र्तिसंयोगाद्योःऽ इत्यत्रापि नित्यमित्यनुवर्तते, क्व प्रकृतम् ?'नित्यं च्छन्दसि' इति, ततः किम् ? नित्यं यः संयोगादिस्तस्य गुणः ? सुटि कृते न भविष्यति ॥