अनुदात्ते च कुधपरे

6-1-120 अनुदात्ते च कुधपरे संहितायाम् अचि प्रकृत्या यजुषि

Kashika

Up

index: 6.1.120 sutra: अनुदात्ते च कुधपरे


यजुषि इत्येव। अनुदात्ते च अति कवर्गधकारपरे परतो यजुसि विषये एङ् प्रकृत्या भवति। अयं सो अग्निः। अयं सो अध्वरः। अनुदात्ते इति किम्? अधोग्रे। अग्रशब्द आद्युदात्तो निपात्यते। कुधपरे इति किम्? सोऽयमग्निः सहस्रियः।

Siddhanta Kaumudi

Up

index: 6.1.120 sutra: अनुदात्ते च कुधपरे


कवर्गधकारपरे अनुदात्तेऽति परे एङ् प्रकृत्या यजुषि । अयं सो अग्निः (अ॒यं सो अ॒ग्निः) । अयं सो अध्वरः (अ॒यं सो अ॑ध्व॒रः) । अनुदात्ते किम् । अथोऽग्रे रुद्रे । अग्रशब्द आद्युदात्तः । कुधपरे किम् । सोऽयमग्निमतः ॥

Padamanjari

Up

index: 6.1.120 sutra: अनुदात्ते च कुधपरे


कवर्गधकारपरे इति। कवर्गधकारौ परौ यस्मात्स तथोक्तः। धकारेऽकार उच्चारणार्थः। अग्निशब्दः ठङ्गेनिर्नलोश्चऽ इति निप्रत्ययान्तोऽन्तोऽदातः अध्वरशब्दः प्रातिपदिकस्वरेयणान्तोदातः। आद्यौदातो निपात्यत इति। ठृन्नेन्द्राग्रऽ इत्यादावुणादिसूत्रे अग्रशब्दः प्रातिपदिकस्वरेणान्तोदातः ॥