6-1-117 यजुषि उरः संहितायाम् अचि प्रकृत्या
index: 6.1.117 sutra: यजुष्युरः
उरःशब्दः एङन्तः यजुषि विषये अति रकृत्या भवति। उरो अन्तरिक्षम्। अपरे यजुष्युरो इति सूत्रं पठन्ति, उकारान्तमुरुशब्दं सम्बुद्ध्यन्तमधीयते, ते इदमुदाहरन्ति उरो अन्तरिक्षं सजूः इति। यजुषि पादानामभावातनन्तःपादर्थं वचनम्।
index: 6.1.117 sutra: यजुष्युरः
उरःशब्द एङन्तोऽति प्रकृत्या यजुषि । उरो अन्तरिक्षम् (उ॒रो अ॒न्तरि॑क्षम्) । यजुषि पादाभावादनन्तः पादार्थ वचनम् ॥