अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु च

6-1-116 अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु च संहितायाम् अचि प्रकृत्या अन्तः

Kashika

Up

index: 6.1.116 sutra: अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु च


अव्यातवद्यातवक्रमुः अव्रत अयमवन्तु अवस्यु इत्येतेषु वकारयकारपरेऽप्यति परतः अन्तःपादम् एङ् प्रकृत्या भवति। अग्निः प्रथमो वसुभिर्नो अव्यात्। मित्रमहो अवद्यात्। मा शिवासो अवकृअमुः। ते नो अव्रताः। शतधारो अयं मणिः। ते नो अवन्तु पितरः। कुशिकासो अवस्यवः।

Siddhanta Kaumudi

Up

index: 6.1.116 sutra: अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु च


एषु व्यपरेऽप्यति एङ् प्रकृत्या । वसुभिर्नो अव्यात् (वसु॑भिर्नो अव्यात्) । मिमहो अवद्यात् (मि॑महो अ॒व॒द्यात्) । मा शिवासो अवक्रमुः (मा शि॑वासो॒ अव॑क्रमुः) । ते नो अव्रत (ते नो॑ अव्रत) । शतधारो अयं मणिः (श॒तधा॑रो अ॒यं म॒णिः) । ते नो अवन्तु (ते नो॑ अवन्तु) । कुशिकासो अवस्यवः (कुशि॒कासो॑ अव॒स्यवः॑) । यद्यपि बह्वृचैस्तेनोऽवन्तु, रथतूः, सोऽयमगात्, तेऽरुणेभिरित्यादौ प्रकृतिभावो न क्रियते तथापि बाहुलकात्समाधेयम् । प्रातिशाख्ये तु वाचनिक एवायमर्थः ॥

Padamanjari

Up

index: 6.1.116 sutra: अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु च


अव्यादीनामनुकरणत्वात्समासो विभक्तिश्च। अव्यादिति। अवेराशिषि लिङ्। अवद्यादिति। पञ्चम्येकवचनान्तम्। अवक्रमुरिति। अवपूर्वस्य क्रमेर्लिट।लुसि'दिर्वचनप्रकरणे च्छन्दसि वा वक्तव्यम्' इति द्विर्वचनाभावे रूपम्। केचितु सूत्रे अवचक्रमुरिति कृतद्विर्वचनं वठन्ति, तेषामुदाहरणं मृग्यम्; बह्वृचस्तावद् - अवक्रमुरित्यधीयते। अव्रतेति। वृङ्वृञोः'मन्त्रे घस' इत्यादिना च्लेर्लुक्, ठात्मनेपदेप्वनतःऽ इति अदादेशः। अयमिति। इदम्-शब्दात् सुः, ठिदोऽय् पुंसिऽ। अवतेर्लोट्, अवन्तु, तस्मादेवासुनन्तात् क्यच्,'क्याच्छन्दसि' इत्युप्रत्ययः - अवस्युः। तेनोवन्तु पितरो हवेष्विति बह्वृचाः पूर्वरूपमेवाधीयते। अधिब्रुवन्तुं तेऽवन्त्वस्मानिति ॥