विभाषा बहोर्धाविप्रकृष्टकाले

5-4-20 विभाषा बहोः धा अविप्रकृष्टकाले प्रत्ययः परः च आद्युदात्तः च तद्धिताः सङ्ख्यायाः क्रियाभ्यावृत्तिगणने

Sampurna sutra

Up

index: 5.4.20 sutra: विभाषा बहोर्धाविप्रकृष्टकाले


बहोः अविप्रकृष्टकाले क्रिया-अभ्यावृत्तिगणने विभाषा धा

Neelesh Sanskrit Brief

Up

index: 5.4.20 sutra: विभाषा बहोर्धाविप्रकृष्टकाले


कस्मिंश्चित् अविप्रकृष्टे काले क्रियायाः पौनःपुन्यम् दर्शयितुम् 'बहु' शब्दात् विकल्पेन 'धा' प्रत्ययः भवति । पक्षे 'कृत्वसुच्' प्रत्ययः अपि विधीयते ।

Kashika

Up

index: 5.4.20 sutra: विभाषा बहोर्धाविप्रकृष्टकाले


बहुशब्दात् क्रियाभ्यावृतिगणने वर्तमानात् विभाषा धा प्रत्ययो भवति। कृत्वसुचोऽपवादः। पक्षे सोऽपि भवति। अविप्रकृष्टग्रहणं क्रियाभ्यावृत्तिविशेषणम्। क्रियाणामुत्पत्तयश्चेदासन्नकालाः भवन्ति, न विप्रकृष्टकालाः। बहुधा दिवसस्य भुङ्क्ते, बहुकृत्वो दिवसस्य भुङ्क्ते। अविप्रकृष्टकाले इति किम्? बहुकृत्वो मासस्य भुङ्क्ते।

Siddhanta Kaumudi

Up

index: 5.4.20 sutra: विभाषा बहोर्धाविप्रकृष्टकाले


अविप्रकृष्ट आसन्नः । बहुधा दिवसस्य भुङ्क्ते । आसन्नकाले किम् । बहुकृत्वो मासस्य भुङ्क्ते ॥

Neelesh Sanskrit Detailed

Up

index: 5.4.20 sutra: विभाषा बहोर्धाविप्रकृष्टकाले


'अभ्यावृत्तिः' इत्युक्ते पौनःपुन्यम् (repetition) । यत्र काचन क्रिया पुनः पुनः भवति, तत्र तस्याः क्रियायाः आवर्तनस्य गणनार्थम् सङ्ख्यावाचकशब्दात् संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् 5.4.17 इत्यनेन औत्सर्गिकरूपेण 'कृत्वसुच्' इति प्रत्ययः स्वार्थे विधीयते । 'बहु' इति सङ्ख्यावाचकः शब्दः अस्ति, अतः अस्मात् शब्दात् अपि अनेन सूत्रेण 'कृत्वसुच्' प्रत्ययः भवितुमर्हति । परन्तु यदि क्रियायाः पौनःपुन्यम् कस्मिंश्चित् अविप्रकृष्टकाले (in a short span of time) भवति, तर्हि 'बहु' शब्दात् 'धा' प्रत्ययः अपि विकल्पेन भवितुमर्हति । पक्षे 'कृत्वसुच्' तु भवत्येव ।

यथा - दिवसस्य बहुवारम् भुङ्क्ते इत्येव = दिवसस्य बहुधा भुङ्क्ते । अत्र भोजनक्रियायाः पौनःपुन्यम् 'दिवस' इत्यस्मिन् लघुकाले भवति । The action of 'eating' is repeated multiple times over a short span of times, like a day. अतः अत्र 'बहुधा' इति शब्दः भवितुमर्हति । परन्तु 'मासे /वर्षे बहुवारं भुङ्क्ते' इत्यत्र 'धा' प्रत्ययस्य प्रयोगः नैव भवति । When we say 'eats multiple times in a month, the action is being repeated over a larger span of time, and hence the धा प्रत्यय is not used in this context.

अत्र उदाहरणे 'दिवसस्य' इति षष्ठीविभक्तिः प्रयुज्यते, यतः कृत्वोऽर्थप्रयोगे कालेऽधिकरणे 2.3.64 इत्यनेन 'कृत्वसुच्' प्रत्ययस्य अर्थे कालवाचिशब्दात् अधिकरणे विवक्षिते षष्ठी विभक्तिः भवति । एवमेव अग्रे अपि सर्वेषु उदाहरणेषु ज्ञेयम् ।

स्मर्तव्यम् - कालस्य व्याप्तिः 'समीपस्था / निकटा' अस्ति वा - इति तु सन्दर्भात् एव ज्ञायते । Whether a certain duration of time is considered 'close enough' will depend on the context । कानिचन उदाहरणानि पश्यामश्चेत् स्पष्टं स्यात् -

  1. एकस्य निमिषस्य बहुधा श्वसीति । Somebody breaths multiple times in a second. अत्र श्वसनक्रियायाः पौनःपुन्यस्य विषये निमिषम् यावत् कालः निकटः गृह्यते । परन्तु अस्मिन् सन्दर्भे 'दिवस' इति कालः निकटः न गृह्यते । अतः 'एकस्मिन् दिवसे बहुवारम् श्वसीति' इत्यत्र धा-प्रत्ययः न भवति । Everyone will breath at least a few thousand times in a day. Hence, the span of a 'day' cannot be considered 'small' when the action of breathing is being considered.

  2. चन्द्रः एकस्य वर्षस्य बहुधा सूर्यम् ग्रासते । अत्र सूर्यग्रहणस्य विषये वर्षस्य व्याप्तिः अपि लघुः एव, यतः वर्षे सूर्यग्रहणम् एकवारं द्विवारं वा भवति । In context of an eclipse, the period of year is also a close enough, because the number of eclipses in a period is very limited । अतः कस्मिंश्चित् वर्षे सूर्यग्रहणं त्रिवारं भवति चेत् 'बहुधा' इति प्रयोगं कर्तुम् शक्यते ।

पक्षे सर्वदा 'बहुकृत्वः' शब्दस्य प्रयोगः भवत्येव । तदर्थम् 'अविप्रकृष्टकाले' इति नैव आवश्यकम् । यथा - दिवसस्य बहुकृत्वः भुङ्क्ते ; मासस्य बहुकृत्वः भुङ्क्ते ; वर्षस्य बहुकृत्वः भुङ्क्ते - आदयः ।

ज्ञातव्यम् - यद्यपि इदम् सूत्रम् समर्थानाम् प्रथमात् वा 4.1.82 इत्यत्र निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, तथाप्यत्र विकल्पः विशेषरूपेण पुनः उच्यते । अयम् विकल्पः प्रत्ययस्य वैकल्पिकप्रयोगार्थम् नास्ति, अपि तु 'धा' प्रत्ययार्थम् एव अस्ति । इत्युक्ते, वर्तमानसूत्रेण 'धा' प्रत्ययः विकल्प्यते, पक्षेसंख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् 5.4.17 इत्यनेन 'कृत्वसुच्' प्रत्ययः तु नित्यम् भवति । महाविभाषायाः प्रयोगः अस्मिन् सूत्रे न क्रियते ।

Balamanorama

Up

index: 5.4.20 sutra: विभाषा बहोर्धाविप्रकृष्टकाले


विभाषा बहोर्धाऽविप्रकृष्टकाले - विभाषा बहोर्धा । अविप्रकृष्टकालिकक्रियाजन्मगणनवृत्तेर्बहुशब्दाद्धाप्रत्ययो वा स्यात् । पक्षे कृत्वसुच् । बहुधा बहुकृत्वो वा दिवसस्य भुङ्क्ते इति । दिवसे प्रातःसङ्गवाद्यव्यवहितकालिकोत्पत्तिविशिष्टा भोजनक्रियेत्यर्थः ।कृत्वोऽर्थप्रयोगे कालेऽधिकरणे॑ इति दिवसात्षष्ठीति हरदत्तः । शेषत्वविवक्षायां षष्ठी इति तु नवीनाः ।

Padamanjari

Up

index: 5.4.20 sutra: विभाषा बहोर्धाविप्रकृष्टकाले


अविप्रकृष्टकालग्रहणं क्रियाभ्यावृत्तिविशेषणमिति। यद्यप्येवम्, तथापि गणनग्रहणेनैवास्य शाब्दोऽन्वय इति नपुंसकलिङ्गमेव भवति, न स्त्रीलिङ्गम्। गणनस्याविप्रकृष्टकालत्वं गण्यमानानामभ्यावृत्तिनामविप्रकृष्टकालत्वे सतीत्यर्थप्राप्तं वृत्तिकारेण दर्शितम्। बहुधा दिवसस्य भुङ्क्ते इति।'कृत्वो' र्थप्रयोगे कालेऽधिकरणेऽ इति षष्ठी, अविप्रकृष्टकालत्वं चाभ्यावृतीनां ततत्क्रियावशेन व्यवतिष्ठते। बहुकृत्वो मासस्य भुङ्क्ते इति। अत्राभ्यावृतेर्विप्रकृष्टकालताऽशक्तिदारिद्र।लद्यपेक्षया द्रष्टव्या ॥