2-3-64 कृत्वर्थप्रयोगे काले अधिकरणे अनभिहिते षष्ठी शेषे
index: 2.3.64 sutra: कृत्वोऽर्थप्रयोगे कालेऽधिकरणे
छन्दसि बहुलम् इति निवृत्तम्। कृत्वोऽर्थानां प्रयोगे कालेऽधिकरणे षष्ठी विभक्तिर्भवति। पञ्चकृत्वोऽह्नो भुङ्क्ते। द्विरह्नोऽधीते। कृत्वोऽर्थग्रहणं किम्? आह्नि शेते। रात्रौ शेते। प्रयोगग्रहणं किम्? अहनि भुक्तम्। गम्यते हि द्विस् त्रश्चतुर्वेति, न त्वप्रयुज्यमाने भवति। कालग्रहणम् किम्? द्विः कांस्यपात्र्यां भुङ्क्ते। अधिकरणे इति किम्? द्विरह्नो भुङ्क्ते। शेषे इत्येव, द्विरहन्यधीते।
index: 2.3.64 sutra: कृत्वोऽर्थप्रयोगे कालेऽधिकरणे
कृत्वोर्थानां प्रयोगे कालवाचिन्यधिकरणे शेषे षष्ठी स्यात् । पञ्चकृत्वोऽह्नो भोजनम् । द्विरह्नो भोजनम् । शेषे किम् ? द्विरहन्यध्ययनम् ॥
index: 2.3.64 sutra: कृत्वोऽर्थप्रयोगे कालेऽधिकरणे
कृत्वोऽर्थप्रयोगे कालेऽधिकरणे - कृत्वोऽर्थ । कृत्वोऽर्थानामिति । कृत्वसुच्प्रत्ययस्यार्थ एवार्थो येषां ते कृत्वोऽर्थाः, तेषां प्रयोग इत्यर्थः । शेषे षष्ठीति ।दिवस्तदर्थस्ये॑त्यादिपूर्वसूत्रे विच्छिन्नमपि शेषग्रहणं मण्डूकप्लुत्या इहानुवर्तते, व्याख्यानात् । पञ्चकृत्वोऽह्नो भोजनमिति । पञ्चवारं वस्तुतोऽधिकरणीभूतं यदहस्तत्संबन्धि भोजनमित्यर्थः ।सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् । इह षष्ठ्याः शेषे पुनर्विधानान्न समासः । द्विरहन्यध्ययनमिति ।द्वित्रिचतुभ्र्यः सुच् इति कृत्वोऽर्थे सुच् । अत्र अधिकरणस्य विवक्षितत्वात्सप्तम्येव,नतु षष्ठी ।
index: 2.3.64 sutra: कृत्वोऽर्थप्रयोगे कालेऽधिकरणे
कृत्वोऽर्थप्रयोगे कालेऽधिकरणे॥ कृत्वसुचोऽर्थो लक्ष्यते, कृत्वोऽर्थो येषां ते कृत्वोऽर्थाः। पञ्चकृत्व इति।'संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' द्विरिति।'द्वित्रिचतुर्भ्यः सुच्' अर्थग्रहणमेतदर्थम्॥