निष्प्रवाणिश्च

5-4-160 निष्प्रवाणिः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ कप्

Kashika

Up

index: 5.4.160 sutra: निष्प्रवाणिश्च


निष्प्रवाणिः इति नदीलक्षणस्य कपः प्रतिषेधो निपात्यते। प्रोयतेऽस्याम् इति प्रवाणी। प्रवयन्ति तया वा इति प्रावाणी। करणसाधनोऽयं ल्युट्। तन्तुवायशलाका भ्ण्यते। निर्गता प्रवाणी अस्य निष्प्रवाणिः पटः। निष्प्रवाणिः कम्बलः। अपनीतशलाकः समाप्तवानः प्रत्यग्रो नवकः उच्यते। इति श्रीवामनविरचितायां काशिकायां वृत्तौ पञ्चमाध्यायस्य चतुर्थः पदःषष्टोऽध्यायः प्रथमः पादः।

Siddhanta Kaumudi

Up

index: 5.4.160 sutra: निष्प्रवाणिश्च


कबभावोऽत्र निपात्यते । प्रपूर्वाद्वयतेर्ल्युट् । प्रवाणी तन्तुवायशलाका । निर्गताप्रवाण्यस्य निष्प्रवाणिः पटः । समाप्तवानः, नवः इत्यर्थः ॥

Balamanorama

Up

index: 5.4.160 sutra: निष्प्रवाणिश्च


निष्प्रवाणिश्च - निष्प्रवाणिश्च । प्रपूर्वादिति । 'वेञ्तन्तुसंताने' इत्यस्मात्प्रपूर्वात्करणाधिकरणयोश्चे॑त्यधिकरणे ल्युट् । प्रोयते अस्यामिति प्रवाणी ।पूर्वपदात्संज्ञाया॑मिति णत्वम् । समाप्तवान इति । समाप्तं वानं=वानक्रिया यस्येति विग्रहः । अत्र शैषिककबभावो निपात्यते ।

Padamanjari

Up

index: 5.4.160 sutra: निष्प्रवाणिश्च


प्रोयतेऽस्यामिति प्रवाणीति। वेञोऽधिकरणे ल्युट्,'कृत्यचः' इति णत्वम् ॥