5-4-150 सुहृद्दुर्हृदौ मित्रामित्रयोः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ लोपः
index: 5.4.150 sutra: सुहृद्दुर्हृदौ मित्रामित्रयोः
सुहृत् दुर्हृतिति निपात्यते यथासङ्ख्यं मित्रामित्रयोरभिधेययोः। सुशब्दात् परस्य हृदयशब्दस्य हृद्भावो निपात्यते बहुव्रीहौ, तथा दुःशब्दात् परस्य। शोभनं हृदयमस्य सुहृत् मित्रम्। दुष्टं हृदयमस्य दुर्हृतमित्रम्। मित्रामित्रयोः इति किम्? सुहृदयः कारुणिकः। दुर्हृदयः चोरः।
index: 5.4.150 sutra: सुहृद्दुर्हृदौ मित्रामित्रयोः
सुदुर्भ्यां हृदयस्य हृद्भावो निपात्यते । सुहृन्मित्रम् । दुहृदमित्रः । अन्यत्र सुहृदयः । दुर्हृदयः ॥
index: 5.4.150 sutra: सुहृद्दुर्हृदौ मित्रामित्रयोः
सुदुर्भ्यां हृदयस्य हृद्भावो निपात्यते। सुहृन्मित्रम्। दुर्हृदमित्रः॥
index: 5.4.150 sutra: सुहृद्दुर्हृदौ मित्रामित्रयोः
सुहृद्दुर्हृदौ मित्रामित्रयोः - सुह्मद्दुह्र्मदौ । यथासङ्ख्यमभिप्रेत्योदाहरति — सुह्मन्मित्रमिति । सु शोभनं ह्मदयं यस्येति विग्रहः ।