पूर्णाद्विभाषा

5-4-149 पूर्णात् विभाषा प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ लोपः काकुदस्य

Kashika

Up

index: 5.4.149 sutra: पूर्णाद्विभाषा


पूर्णात् परस्य काकुदशब्दस्य विभाषा लोपो भवति बहुव्रीहौ समासे। पूर्णं काकुदमस्य पूर्णकाकुत् पूर्णकाकुदः।

Siddhanta Kaumudi

Up

index: 5.4.149 sutra: पूर्णाद्विभाषा


पूर्णकाकुत् । पूर्णकाकुदः ॥

Laghu Siddhanta Kaumudi

Up

index: 5.4.149 sutra: पूर्णाद्विभाषा


पूर्णकाकुत्। पूर्णकाकुदः॥

Balamanorama

Up

index: 5.4.149 sutra: पूर्णाद्विभाषा


पूर्णाद्विभाषा - पूर्णाद्विभाषा । पूर्णात्परस्य काकुदस्य लोपा वा स्यादित्यर्थः । पूर्णं काकुदं यस्येति विग्रहः ।