5-4-149 पूर्णात् विभाषा प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ लोपः काकुदस्य
index: 5.4.149 sutra: पूर्णाद्विभाषा
पूर्णात् परस्य काकुदशब्दस्य विभाषा लोपो भवति बहुव्रीहौ समासे। पूर्णं काकुदमस्य पूर्णकाकुत् पूर्णकाकुदः।
index: 5.4.149 sutra: पूर्णाद्विभाषा
पूर्णकाकुत् । पूर्णकाकुदः ॥
index: 5.4.149 sutra: पूर्णाद्विभाषा
पूर्णकाकुत्। पूर्णकाकुदः॥
index: 5.4.149 sutra: पूर्णाद्विभाषा
पूर्णाद्विभाषा - पूर्णाद्विभाषा । पूर्णात्परस्य काकुदस्य लोपा वा स्यादित्यर्थः । पूर्णं काकुदं यस्येति विग्रहः ।