ककुदस्यावस्थायां लोपः

5-4-146 ककुदस्य अवस्थायां लोपः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ

Kashika

Up

index: 5.4.146 sutra: ककुदस्यावस्थायां लोपः


ककुदशब्दान्तस्य बहुव्रीहेर्लोपो भवति समासान्तः अवस्थायां गम्यमानायाम्। कालादिकृता वस्तुधर्मा वयःप्रभृतयः अवस्था इत्युच्यते। असञ्जातं ककुदमस्य असञ्जातककुत्। बालः इत्यर्थः। पूर्णककुत्। मध्यमवयाः इत्यर्थः। उन्नतककुत्। वृद्धवयाः इत्यर्थः। स्थूलककुत्। वलवानित्यर्थः। यष्टिककुत्। नातिस्थूलो नातिकृशः इत्यर्थः। अवस्थायाम् इति किम्? श्वेतककुदः।

Siddhanta Kaumudi

Up

index: 5.4.146 sutra: ककुदस्यावस्थायां लोपः


अजातककुत् । पूर्णककुत् ॥

Balamanorama

Up

index: 5.4.146 sutra: ककुदस्यावस्थायां लोपः


ककुदस्यावस्थायां लोपः - ककुदस्य । अवस्थायां गम्यमानायां ककुदस्य लोपः स्याद्बहुव्रीहावित्यर्थः । आहारकालादिकृतोऽवयवनामुपचयोऽपचयश्चावस्थेत्युच्यते । बलीवर्ददोर्मूलगतो बाल्ये उद्भूतोऽवयवः ककुदम् । अजातककुदिति । अजातं ककुदमस्येति विग्रहः । बाल इत्यर्थः । पूर्णककुदिति । पूर्णं ककुदमस्येति विग्रहः । युवेत्यर्थः ।

Padamanjari

Up

index: 5.4.146 sutra: ककुदस्यावस्थायां लोपः


कालादिकृता इति। सादिशब्देनाहारपरिणामादेर्ग्रहणम् ॥