स्त्रियां संज्ञायाम्

5-4-143 स्त्रियां सञ्ज्ञायाम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ दन्तस्य दतृ

Kashika

Up

index: 5.4.143 sutra: स्त्रियां संज्ञायाम्


स्त्रियामन्यपदार्थे संज्ञायां विषये दन्तशब्दस्य दतृ इत्ययमादेशो भवति। अयोदती। फालदती। संज्ञायाम् इति किम्? समदन्ती। स्निग्धदन्ती।

Siddhanta Kaumudi

Up

index: 5.4.143 sutra: स्त्रियां संज्ञायाम्


एभ्यो दन्तस्य दतृ स्यात्समासान्तो बहुव्रीहौ । अयोदती । फालदती । संज्ञायां किम् । समदन्ती ॥

Balamanorama

Up

index: 5.4.143 sutra: स्त्रियां संज्ञायाम्


स्त्रियां संज्ञायाम् - स्त्रियां संज्ञायाम् । शेषपूरणेन सूत्रं व्याचष्टे — दन्तस्येति । वयोविशेषानवगमेऽपि प्राप्त्यर्थमिदम् । अयोदतीति । फालदतीति । संज्ञाविशेषाविमो । समदन्तीति । समा दन्ता यस्या इति विग्रहःनासिकोदरे॑ति ङीष् ।

Padamanjari

Up

index: 5.4.143 sutra: स्त्रियां संज्ञायाम्


अच्छन्दोऽर्थमिदम्। अयोगतीति। अय इव दन्ता अस्या अयोदती, उगित्वान्ङीप्। समदन्तीति।'नासिकोदरोष्ठ' इत्यादिना ङीष् ॥