छन्दसि च

5-4-142 छन्दसि च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ दन्तस्य दतृ

Kashika

Up

index: 5.4.142 sutra: छन्दसि च


छन्दसि च दन्तशदस्य दतृ इत्ययमादेशो भवति समासान्तः बहुव्रीहौ समासे। पत्रदतमालभेत। उभयादतः आलभते।

Siddhanta Kaumudi

Up

index: 5.4.142 sutra: छन्दसि च


दन्तस्य दतृशब्दः स्याद्बहुव्रीहौ । उभयतोदतः प्रतिगृह्णाति ॥