5-4-129 प्रसम्भ्यां जानुनोः ज्ञुः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ
index: 5.4.129 sutra: प्रसम्भ्यां जानुनोर्ज्ञुः
प्र सम् इत्येताभ्यामुत्तरस्य जानुशब्दस्य ज्ञुरादेशो भवति समासान्तो बहुव्रीहौ। प्रकृष्टे जानुनी अस्य प्रज्ञुः। संज्ञौः।
index: 5.4.129 sutra: प्रसम्भ्यां जानुनोर्ज्ञुः
आभ्यां परयोर्जानुशब्दयोर्ज्ञुरादेशः स्याद्बहुव्रीहौ । प्रगते जानुनी यस्य प्रज्ञुः । संज्ञुः ॥
index: 5.4.129 sutra: प्रसम्भ्यां जानुनोर्ज्ञुः
प्रसम्भ्यां जानुनोर्ज्ञुः - प्रसंभ्यां । जानुशब्दयोरिति.॒प्र॑ 'सम्' इति पूर्वपदद्वित्वादुत्तरपदभूतजानुशब्दस्यापि द्वित्वं बोध्यम् । 'जानुन' इत्युक्ते तुप्रत्ययः, परश्चे॑त्यधिकारात् पञ्चम्यन्तत्वसंभवाज्ज्ञोः प्रत्ययत्वं च सम्भाव्येत । तस्यादेशत्वसिद्धये षष्ठीद्विवचननिर्देशः । तदाह — ज्ञुरादेश इति । प्रज्ञुरिति ।प्रादिभ्यो धातुजस्ये॑ति समासः । संज्ञुरिति । सङ्गते जानुनी यस्येति विग्रहः ।
index: 5.4.129 sutra: प्रसम्भ्यां जानुनोर्ज्ञुः
ज्ञुरित्ययमादेश इति। प्रत्ययस्त्वयं न भवति; षष्ठीद्विवचनेन निर्देशात्। इह हि जानुशब्दस्यैकत्वेऽपि अर्थगतं द्वित्वम्, उपपदनिबन्धनं वा द्वित्वमाश्रित्य जानुनोरिति निर्देश एतदर्थ- क्रियते - स्थानषष्ठीत्वमसन्दिग्धं कथं विज्ञायेतेति। च्छन्दसि तु स्वतन्त्रोऽपि ज्ञुशब्दो दृश्यते - ठुपज्ञुबाधो नभसाऽ,'सदेम वत्सज्ञुं पशुकामस्य' इति ॥