5-4-127 इच् कर्मव्यतिहारे प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ
index: 5.4.127 sutra: इच् कर्मव्यतिहारे
कर्मव्यतिहारे यो बहुव्रीहिः तस्मादिच् प्रत्ययो भवति। तत्र तेन इदम् इति सरूपे 2.2.27 इत्ययं बहुव्रीहिर्गृह्यते। केशेसु केशेसु गृहीत्वा इदं युद्धं प्रवृत्तं केशाकेशि। कचाकचि। मृसलैश्च मुसलैश्च प्रहृत्य इदं युद्धं प्रवृत्तं मुसलामुसलि। दण्डादण्डि। तिष्ठद्गुप्रभृतिषु अयम् इच् प्रत्ययः पठ्यते।
index: 5.4.127 sutra: इच् कर्मव्यतिहारे
कर्मव्यतिहारे यो बहुव्रीहिस्तस्मादिच् स्यात्समासान्तः । केशाकेशि । मुसलामुसलि ॥
index: 5.4.127 sutra: इच् कर्मव्यतिहारे
इच् कर्मव्यतिहारे - इच्कर्मव्यतिहारे । समासान्त इति । तद्धित इत्यरि ज्ञेयम् । केशाकेशीति । अत्र प्रक्रिया प्रागेव प्रदर्शिता ।
index: 5.4.127 sutra: इच् कर्मव्यतिहारे
अयं बहुव्रीहिर्गृह्यत इति। अस्यैव कर्मव्यतिहारे वृतेः। उदारहरणेषु ठन्येषामपि दृश्यतेऽ इति पूर्वपदस्य दीर्घत्वम्। तिष्ठद्गुप्रभृतिष्वयमिच् पठ।ल्ते इति। तेनाव्ययीभावसंज्ञकत्वादव्ययत्वे सति सुब्लुग्भवतीति भावः। यद्येवम्, अव्ययीभावसंज्ञया बहुव्रीहिसंज्ञाया बाधनात्समासस्वरेणैवान्तोदातत्वं सिद्धमिति नार्थश्चित्करणेन? विशेषणार्थं तु। असति हि तस्मिस्तिष्ठद्गुप्रभृतिष्विकारमात्रं पठ।लेत, ततश्च ठच इःऽ इत्यस्यापि ग्रहणं स्यात् ॥