बहुप्रजाश्छन्दसि

5-4-123 बहुप्रजाः छन्दसि प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ नित्यमसिच्

Kashika

Up

index: 5.4.123 sutra: बहुप्रजाश्छन्दसि


बहुप्रजाः इति छन्दसि निपात्यसे। बहुप्रजा निरृतिमाविवेश। छन्दसि इति किम्? बहुप्रजो ब्राह्मणः।

Siddhanta Kaumudi

Up

index: 5.4.123 sutra: बहुप्रजाश्छन्दसि


बहुप्रजा निर्ऋतिमाविवेश (ब॒हु॒प्र॒जा निर्ऋ॑ति॒मावि॑वेश) ॥