बहुप्रजाश्छन्दसि

5-4-123 बहुप्रजाः छन्दसि प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ नित्यमसिच्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

बहुप्रजा इति छन्दसि निपात्यते। बहुप्॒रजा निर्ऋ॑ति॒मावि॑वेश (ऋ० १.१६४.३२)। छन्दसीति किम् ? बहुप्रजो ब्राह्मणः॥

Siddhanta Kaumudi

Up

बहुप्रजा निर्ऋतिमाविवेश (ब॒हु॒प्र॒जा निर्ऋ॑ति॒मावि॑वेश) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up