बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच्

5-4-113 बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः

Kashika

Up

index: 5.4.113 sutra: बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच्


स्वाङ्गवाची यः सक्थिशब्दः अक्षिशब्दश्च तदन्तात् बहुव्रीहेः षच् प्रत्ययो भवति समासान्तः। अयमर्थोऽभिप्रेतः। सूत्रे तु दुःश्लिष्टविभक्तीनि पदानि। दीर्घं सक्थि यस्य दीर्घसक्थः। कल्याणाक्षः। लोहिताक्षः। विशालाक्षः। बहुव्रीहौ इति किम्? परमसक्थिः। परमाक्षिः। सक्थ्यक्ष्णोः इति किम्? दीर्घजानुः। सुबाहुः। स्वाङ्गातिति किम्? दीर्घस्क्थि शकटम् स्थुलाक्षिः इक्षुः। टचि प्रकृते षज्ग्रहणं स्वरार्थम्। चक्रसक्थी स्त्री। दीर्घसक्थी स्त्री। सक्थं चाक्रान्तात् 6.2.198 इति विभाषयोत्तरपदस्य अन्तोदात्तता विधीयते। तत्र यस्मिन् पक्षे न अस्त्युदात्तत्वं तत्र ङीपि सति उदात्तनिवृत्तिस्वरस्य अभावादनुदात्तः श्रूयेत। ङीषि तु सर्वत्र उदात्तः सिद्धो भवति। बहुव्रीहिग्रहणमा पादपरिसमाप्तेरनुवर्तते।

Siddhanta Kaumudi

Up

index: 5.4.113 sutra: बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच्


व्यत्ययेन षष्ठी । स्वाङ्गवाचि सक्थ्यक्ष्यन्ताद्बहुव्रीहेः षच् स्यात् । दीर्घे सक्थिनी यस्य स दीर्घसक्थः । जलजाक्षी । स्वाङ्गात् किम् । दीर्घसक्थि शकटम् । स्थूलाक्षा वेणुयष्टिः । अक्ष्णोऽदर्शनात् <{SK644}> इत्यच् ॥

Laghu Siddhanta Kaumudi

Up

index: 5.4.113 sutra: बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच्


स्वाङ्गवाचिसक्थ्यक्ष्यन्ताद्बहुव्रीहेः षच् स्यात् । दीर्घसक्थः । जलजाक्षी । स्वाङ्गात्किम् ? दीर्घसक्थि शकटम् । स्थूलाक्षा वेणुयष्टिः । अक्ष्णोऽदर्शनादिति वक्ष्यमाणोऽच् ॥

Balamanorama

Up

index: 5.4.113 sutra: बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच्


बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच् - बहुव्रीहौ । व्यत्ययेनेति ।सक्थ्यक्ष्णो॑रिति षष्ठी पञ्चम्यर्थे,व्यत्ययो बहुल॑मिति छन्दसिवचनादित्यर्थः ।छन्दोवत्सूत्राणि भवन्ती॑ति भाष्यम् ।बहुव्रीहा॑विति सप्तमी व्यत्ययेन पञ्चम्यर्थे । तदाह — स्वाङ्गवाचीति । सक्थ्यक्ष्यन्तादिति । बहुव्रीहिविशेषणत्वात्तदन्तविधिरिति भावः । षच्स्यादिति । समासान्तस्तद्धितश्चेति ज्ञेयम् । दीर्घसक्थ इति ।षच् । यस्येति चे॑ति लोपः । जलजाक्षीति । जलजे इव अक्षिणी यस्या इति विग्रहः । समासे षचि 'नस्तद्धिते' इति टिलोपः । षित्त्वान्ङीप् । षित्त्वं ङीषर्थमिति भावः । दीर्घसक्थि शकटमिति । दीर्घे सक्थिनी=सक्थिसदृशावोषादण्डौ यस्येति विग्रहः । अत्र सक्थिशब्दार्थयोरीषादण्डयोःअद्रवं मूर्तिमत्स्वाङ्ग॑मित्यादिस्वाङ्गलक्षणाऽभावान्न षजिति भावः । अत्रस्वाङ्गा॑दित्यस्य प्रत्युदाहरणान्तरमाह — स्थूलाक्षेति । स्थूलानि अक्षाणि=पर्वग्रन्थयो यस्या इति बहुव्रीहिः । अस्वाङ्गत्वादिह न षजिति भावः । ननु षजभावेऽपि नान्तलक्षणङीपि स्थूलाक्षिणीति स्यादित्यत आह — अक्ष्णोऽदर्शनादित्यजिति । षचि तु षित्त्वलक्षणङीष्स्यादिति भावः ।

Padamanjari

Up

index: 5.4.113 sutra: बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच्


स्वाङ्गमद्रवादिलक्षणं पारिभाषिकं गृह्यते। दुःश्लिष्टविभक्तीनीति। दुरुनिन्दायाम्। निन्दितं यथा तथा श्लिष्टाः सम्बद्धाः विभक्यो येषु तानि तथोक्तानि, तथा हि - बहुव्रीहिशब्दात्पञ्चम्या भवितव्यम्, समासान्तसम्बनधे षष्ठ।ल वा, यथा -'तत्पुरुषस्याह्गुलेः' इति; इह तु सप्तम्येकवचनं श्रुतम्।'सक्थ्यक्षणेः' इति षष्ठीद्विवचनम्, सप्तमीद्ववचनं वा। न चैवम्भूतेनानेन बहुव्रीहिः शक्यो विशेषयुतुम्; भिन्नविभक्तिवचनत्वात्। स्वाङ्गादिति पञ्चम्येकवचनम्, तच्च न सक्थ्यक्षणोः समानाधिकरणं विशेषणमवकल्पते, तत्चाभिप्रेतम्। तस्माद्विभक्तिव्यत्ययमाश्रित्य विभक्तयः सम्बन्धयितव्या इति'दुःश्लष्टविभक्तीनि' इत्युक्तम्। स्थूलाक्षिरिक्षुरिति। ठक्ष्णोऽदर्शनात्ऽ इत्यचात्र भवितव्यम्। यदि तु नेष्यते, समासान्तविधिरनित्य इति वक्तव्यम्; तत एव तर्हि षजपि न भविष्यति। तस्मात्स्थूलाक्षा, सूक्षमाक्षा वेणुयष्टिरिति अजेव टापि प्रत्युदाहर्तव्य इत्याहुः। दीर्घसक्थीति। दीघ सक्थ्यस्याः सा दीर्घसक्थी, अत्र षचि सतिक ङीषुदातो भवति, टचि तु सति ङीबनुदातः स्यात्। ननु टचश्चित्करणमन्तोदातार्थम्, ततश्च ङीबप्युदातनिवृत्तिस्वरेणोदात एव भविष्यति ? तत्राह - सक्यं चाक्रान्तादित्यादि। विभायेति।'विभाषोत्पुच्छ' इत्यतोऽनुवृतेः षचश्चित्करणमक्ष्यर्थम्। सक्थ्यपि यदाक्रान्तात्परं तदा नित्यमन्तोदातं भवति - चक्रसक्थः, वक्रसक्थ इति। गौरसक्थादौ तु नार्थश्चित्करणेन ॥