5-3-14 इतराभ्यः अपि दृश्यन्ते प्रत्ययः परः च आद्युदात्तः च तद्धिताः प्राक् दिशः विभक्तिः किंसर्वनामबहुभ्यः अद्व्यादिभ्यः सप्तम्याः
index: 5.3.14 sutra: इतराभ्योऽपि दृश्यन्ते
विभक्तिप्रत्ययाः इतराभ्यः अपि दृश्यन्ते
index: 5.3.14 sutra: इतराभ्योऽपि दृश्यन्ते
अत्र पाठिताः तसिलादयः प्रत्ययाः पञ्चमी/सप्तमीविभक्तिं विहाय अन्येभ्यः विभक्तिप्रत्ययेभ्यः अपि कृताः दृश्यन्ते ।
index: 5.3.14 sutra: इतराभ्योऽपि दृश्यन्ते
सप्तमीपञ्चम्यपेक्षम् इतरत्वम्। इतराभ्यो विभक्तिभ्यस् तसिलादयो दृश्यन्ते। दृशिग्रहणम् प्रायिकविध्यर्थं, तेन भवदादिभिर्योग एव एतद् विधानम्। के पुनर्भवदादयः? भवान् दीर्घायुरायुष्मान् देवानां प्रियः इति। स भवान्, ततो भवान्, तत्र भवान्। तं भवन्तं, तत्र भवन्तम्, ततो भवन्तम्। तेन भवता, तत्र भवता, ततो भवता। तस्मै भवते, तत्र भवते, ततो भवते। तस्माद् भवतः, तत्र भवतः , ततो भवतः। तस्मिन् भवति, तत्र भवति, ततो भवति। एवं दीर्घयुःप्रभृतिष्वप्युदाहार्यम्।
index: 5.3.14 sutra: इतराभ्योऽपि दृश्यन्ते
पञ्चमीसप्तमीतरविभक्त्यन्तादपि तसिलादयो दृश्यन्ते ।<!दृशिग्रहणाद्भवदादियोग एव !> (वार्तिकम्) ॥ सभवान् । ततोभवान् । तत्रभवान् । तंभवन्तम् । ततोभवन्तम् । तत्रभवन्तम् । एवं दीर्घायुः । देवानांप्रियः । आयुष्मान् ॥
index: 5.3.14 sutra: इतराभ्योऽपि दृश्यन्ते
पञ्चमीसप्तमीतरविभक्त्यन्तादपि तसिलादयो दृश्यन्ते। दृशिग्रहणाद्भवदादियोग एव। स भवान्। ततो भवान्। तत्र भवान्। तं भवन्तम्। ततो भवन्तम्। तत्र भवन्तम्। एवं दीर्घायुः, देवानाम्प्रियः, आयुष्मान्॥
index: 5.3.14 sutra: इतराभ्योऽपि दृश्यन्ते
अस्मिन् प्राग्दिशीयप्रकरणे पाठिताः विभक्तिसंज्ञकप्रत्ययाः प्रायः सर्वे सप्तम्यन्तशब्दात् उत पञ्चम्यन्तशब्दात् उक्ताः सन्ति । परन्तु केषुचन स्थलेषु एते प्रत्ययाः अन्यविभक्त्यन्तात् अपि विहिताः दृश्यन्ते । एतादृशानां प्रयोगानाम् साधुत्वम् द्योतयितुम् पाणिनिना इदम् सूत्रम् विरचितमस्ति । शिष्टप्रयोगमनुसृत्य कुत्रचित् तसिल् /त्रल् आदयः प्रत्ययाः सप्तमीविभक्तिं पञ्चमीविभक्तिं वा विहाय अन्यविभक्तिवाचकेभ्यः शब्देभ्यः अपि भवितुमर्हन्ति, इति अस्य सूत्रस्य आशयः ।
'एते शिष्टप्रयोगाः के के' - इति काशिकाकारः स्पष्टीकरोति । सः वदति - 'भवान् दीर्घायुरायुष्मान् देवानां प्रियः इति' । इत्युक्ते, 'भवान्', 'दीर्घायुः', 'आयुष्मान्', तथा 'देवानांप्रियः' (समस्तपदम् इदम्, 'मूर्खः' इति अर्थः) एतेषाम् विशेषणरूपेण यदि सर्वनामवाचकः शब्दः आगच्छति, तर्हि तस्मात् सर्वनामवाचकशब्दात् वर्तमानसूत्रेण तसिलादयः प्रत्ययाः भवितुमर्हन्ति ।
यथा -
1) 'सः भवान्' अस्मिन् वाक्यखण्डे 'सः' इति तद्-शब्दस्य प्रथमैकवचनम् 'भवान्' इत्यस्य विशेषणरूपेण प्रयुक्तमस्ति । अस्यां स्थितौ 'तद्' इत्यस्मात् शब्दात् 'त्रल्' इति प्रत्ययः वर्तमानसूत्रेण भवितुमर्हति, येन 'तत्र' इति रूपं सिद्ध्यति । 'सः भवान्' इत्येव = तत्रभवान् । एवमेव 'तद्' शब्दात् 'तसिल्' प्रत्ययं कृत्वा 'ततः भवान्' इति अपि शब्दः अस्मिन् अर्थे एव सिद्ध्यति । 'सः भवान्' इत्येव = ततोभवान् ।
अनेनैव प्रकारेण अन्येषाम् विभक्त्यन्तानां विषये अपि ज्ञातव्यम् -
2) तम् भवन्तम् = तत्रभवन्तम् / ततोभवन्तम् ।
3) तेन भवता = तत्रभवता / ततोभवता ।
4) तस्मै भवते = तत्रभवते / ततोभवते ।
4) तस्मात् भवतः = तत्रभवतः / ततोभवतः ।
5) तस्य भवतः = तत्रभवतः / ततोभवतः ।
6) तस्मिन् भवति = तत्रभवति / ततोभवति ।
अन्येषाम् शब्दानां विषये अपि एतादृशमेव ज्ञेयम् -
1) सः दीर्घायुः = तत्रदीर्घायुः / ततोदीर्घायुः ।
2) सः आयुष्मान् = तत्रायुष्मान् / तत आयुष्मान् ।
3) सः देवानां प्रियः = तत्र देवानां प्रियः / ततोदेवानां प्रियः ।
4) अयम् भवान् = इहभवान् / इतोभवान् ।
5) कः भवान् = क्वभवान् / कुतोभवान् ।
विशेषः -
अस्मिन् सूत्रे 'दृश्यन्ते' इति शब्दः प्रयुक्तः अस्ति । अस्य स्पष्टीकरणम् कौमुद्यां दीयते - 'दृशिग्रहणाद्भवदादियोग एव' । इत्युक्ते, शिष्टप्रयोगमनुसृत्य (= 'भवान्' आदीनाम् विषये एव) सूत्रम् इदम् प्रयोक्तव्यम् - इति अत्र आशयः ।
अनेन सूत्रेण 'अत्र भवान्' , 'तत्र भवान्' एतादृशानि वाक्यानि सिद्ध्यन्ति । परन्तु केचन पण्डिताः अत्र केवलसमासं कृत्वा 'अत्रभवान्', 'तत्रभवान्' एतादृशम् एकपदात्मकम् प्रयोगमपि समीचीनमेव ज्ञापयन्ति ।
index: 5.3.14 sutra: इतराभ्योऽपि दृश्यन्ते
इतराभ्योऽपि दृश्यन्ते - इतराभ्यो ।ञपि दृश्यन्ते । पञ्चमीसप्तमीतरविभक्तिभ्योऽपीत्यर्थः । फलितमाह — पञ्चमीसप्तमीतरविभक्त्यन्तादपीति ।किमादे॑रिति शेषः । एवमिति । स दीर्घायुः, ततो दीर्घायुः, तत्र दीर्घीयुरित्याद्यूह्रमित्यर्थः ।