फेनादिलच् च

5-2-99 फेनात् इलच् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप् अन्यतरस्याम्

Sampurna sutra

Up

index: 5.2.99 sutra: फेनादिलच् च


'तत् अस्य, अस्मिन् अस्तीति' (इति) फेनात् इलच्, लच्, मतुँप् अन्यतरस्याम्

Neelesh Sanskrit Brief

Up

index: 5.2.99 sutra: फेनादिलच् च


'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः प्रथमासमर्थात् 'फेन' शब्दात् लच्, इलच् तथा मतुँप् प्रत्ययाः भवन्ति ।

Kashika

Up

index: 5.2.99 sutra: फेनादिलच् च


फेनशब्दातिलच् प्रत्ययो भवति मत्वर्थे। चकारात् लच् च। अन्यतरस्याम् ग्रहणम् मतुप् समुच्चयार्थं सर्वत्र एव अनुवर्तते। हेनिलः, फेनलः, फेनवान्।

Siddhanta Kaumudi

Up

index: 5.2.99 sutra: फेनादिलच् च


चाल्लच् । अन्यततरस्यांग्रहणं मतुप्समुच्चयार्थमनुवर्तते । फेनिलः । फेनलः । फेनवान् ॥

Neelesh Sanskrit Detailed

Up

index: 5.2.99 sutra: फेनादिलच् च


प्रथमासमर्थात् फेन (= foam) अस्मात् शब्दात् मतुबर्थे (= तत् अस्य अस्ति / तत् अस्मिन् अस्ति एतयोः अर्थयोः) 'इलच्' प्रत्ययः अनेन सूत्रेण पाठ्यते । सूत्रे 'च' इति निर्दिश्यते, अतः पूर्वसूत्रात् 'लच्' तथा 'अन्यतरस्याम्' एतौ द्वौ शब्दौ अनुवर्तेते । इत्युक्ते, फेन-शब्दात् लच् तथा इलच् - द्वावपि विकल्पेन भवितुमर्हतः । पक्षे औत्सर्गिकः मतुँप्-प्रत्ययः अपि भवति ।

यथा -

  1. फेनः अस्य अस्ति सः = फेन + इलच् → फेनिल ।

  2. फेनः अस्य अस्ति सः = फेन + लच् → फेनल ।

  3. फेनः अस्य अस्ति सः = फेल + मतुँप् → फेनवत् ।

त्रयः अपि एते शब्दाः 'फेनक' (soap) अस्मिन् अर्थे प्रयुज्यन्ते ।

Balamanorama

Up

index: 5.2.99 sutra: फेनादिलच् च


फेनादिलच् च - फेनादिलच्च । 'मत्वर्थ' इति शेषः । चाल्लजिति । संनिहितत्वादिति भावः । नन्वेवं सति मतुब् नैव स्यादित्यत आह — अन्यतरस्यांग्रहणमिति । सिघ्मादिसूत्रे व्याख्यातमिदम् ।