शृङ्खलमस्य बन्धनं करभे

5-2-79 शृङ्खलम् अस्य बन्धनं करभे प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा कन्

Sampurna sutra

Up

index: 5.2.79 sutra: शृङ्खलमस्य बन्धनं करभे


'शृङ्खलम् बन्धनमस्य' (इति) करभे कन्

Neelesh Sanskrit Brief

Up

index: 5.2.79 sutra: शृङ्खलमस्य बन्धनं करभे


'अस्य बन्धनम्' अस्मिन् अर्थे करभस्य निर्देशं कर्तुम् 'शृङ्खल' शब्दात् प्रथमासमर्थात् कन्-प्रत्ययः भवति ।

Kashika

Up

index: 5.2.79 sutra: शृङ्खलमस्य बन्धनं करभे


शृङ्खलशब्दात् प्रथमासमर्थादस्य इति षष्ठ्यर्थे कन् प्रत्ययो भवति, यत् तत् प्रथमासमर्थं बन्धनं चेद् तद् भवति, यत् तदस्य इति निर्देष्टं करभश्चेत् स भवति। शृङ्खलं बन्धनमस्य करभस्य शृङ्खलकः। उष्ट्राणां बालकाः करभाः। तेषां काष्ठमयं पाशकं पादे व्यातिषज्यते, तदुच्यते शृङ्खलम् इति। यद्यपि रज्ज्वादिकमपि तत्र अस्ति तथापि शृङ्खलमस्य अस्वतन्त्रीकरणे भवति साधनम् इति बन्धनम् इत्युच्यते।

Siddhanta Kaumudi

Up

index: 5.2.79 sutra: शृङ्खलमस्य बन्धनं करभे


शृङ्खलकः करभः ॥

Neelesh Sanskrit Detailed

Up

index: 5.2.79 sutra: शृङ्खलमस्य बन्धनं करभे


'करभः' इत्युक्ते उष्ट्रस्य शिशुः (baby camel) । यदि कश्चम करभः शृङ्खलेन बद्धः अस्ति (A baby camel which has been tied with a chain / wooden rod - most commonly around the feet region - so that it cannot move freely), तर्हि तस्य निर्देशार्थम् 'शृङ्खल'शब्दात् 'कन्' प्रत्ययः भवति । शृङ्खल + कन् → शृङ्खलक । शृङ्खलम् बन्धनमस्य करभस्य सः शृङ्खलकः करभः ।

स्मर्तव्यम् - गजस्य शुण्डः अपि 'करभः' नाम्ना ज्ञायते । परन्तु तस्य निर्देशः अस्मिन् सूत्रे न कृतः अस्ति । अत्र केवलमुष्ट्रस्य शिशूनाम् विषये एव उक्तमस्ति ।

Padamanjari

Up

index: 5.2.79 sutra: शृङ्खलमस्य बन्धनं करभे


ननु न शृङ्खलमात्रेण करभो बद्धयते, किं तहि ? रज्ज्वा, कीलेन च, तस्माच्छ्ःअङ्कलमस्य बन्धनमिति न युक्तं वक्तुम्, एवं तु वक्तव्यम् - ठ्शृङ्खलवदस्य सम्बनधनं करभे कुक्च मतोः इति ? तत्राह - यद्यपीति। अस्तु रज्ज्वादेरपि करणत्वम्, शृङ्खलस्यापि करणत्वमस्त्वेव; तदन्तरेण बन्धनस्यानिर्वृतेरित्यर्थः ॥