5-2-126 स्वामिन् ऐश्वर्ये प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप्
index: 5.2.126 sutra: स्वामिन्नैश्वर्ये
'तत् अस्य, अस्मिन् अस्तीति' (इति) ऐश्वर्ये स्वामिन् (निपात्यते)
index: 5.2.126 sutra: स्वामिन्नैश्वर्ये
'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः ऐश्वर्ये गम्यमाने 'स्वामिन्' शब्दः निपात्यते ।
index: 5.2.126 sutra: स्वामिन्नैश्वर्ये
स्वामिनिति निपात्यते ऐश्वर्थे गम्यमाने। स्वशदादैश्वर्यवाचिनो मत्वर्थे आमिन् प्रत्ययो निपात्यते। स्वमस्य अस्तीति ऐश्वर्यमस्य अस्तीति स्वामी। स्वामिनौ। स्वामिनः। ऐश्वर्ये इति किम्? स्ववान्।
index: 5.2.126 sutra: स्वामिन्नैश्वर्ये
ऐश्वर्यवाचकात्स्वशब्दान्मत्वर्थे आमिनच् । स्वामी ॥
index: 5.2.126 sutra: स्वामिन्नैश्वर्ये
अनेन सूत्रेण 'स्वामिन्' इति शब्दः निपात्यते । 'ऐश्वर्य' (= ईश्वरत्वम् / प्रभुत्वम् / ownership) अस्मिन् अर्थे प्रयुज्यमानः यः 'स्व' शब्द', तस्मात् निपातनेन 'आमिन्' प्रत्ययं कृत्वा अस्य शब्दस्य निर्माणम् भवति ।
स्वम् (= ऐश्वर्यम्) अस्य अस्तिः सः
= स्व + आमिन्
→ स्व् + आमिन् [यस्येति च 6.4.148 इति अकारलोपः]
→ स्वामिन्
यस्य प्रभुत्वम् / ownership अस्ति, तस्य निर्देशः 'स्वामी' इत्यनेन क्रियते । यथा - धनस्य स्वामी, भूमेः स्वामी - आदयः ।
विशेषः - 'स्व' शब्दस्य 'ज्ञाति' (kinsmen / relatives) तथा धनम् - एतौ अन्यौ अर्थौ अपि स्तः । एतयोः अर्थयोः तु अस्मात् शब्दात् मतुँप्-प्रत्ययः एव भवति । यथा - स्वमस्य अस्ति सः स्ववान् ।
index: 5.2.126 sutra: स्वामिन्नैश्वर्ये
स्वामिन्नैश्वर्ये - स्वामिन्नैआर्ये । 'ऐआर्ये' इति प्रकृतिविशेषणमित्यभिप्रेत्याह — ऐआर्यवाचकादिति । आमिनजिति । 'निपात्यते' इति शेषः । स्वामीति । स्वम्ैआर्यं, तद्वानित्यर्थः । नियन्तेति यावत् । ऐआर्ये इत्युक्तेर्धनवानित्यर्थे स्वामीति न भवति ।
index: 5.2.126 sutra: स्वामिन्नैश्वर्ये
स्वशब्दादैश्वर्यवाचिन इति। अन्यत्रात्मात्मीयज्ञातिधानवचिनोऽपि स्वशब्दस्यैतद्वृत्तिविषये ऐश्वर्यवाचित्वं स्वभावतो भवति, तेन धनवान्निर्धनो वेशिता स्वामीत्युच्यते, न त्वयं धनवचनः। तथा च धनस्य स्वामीत्यपि भवति; अन्यथा मतुप आमिनचा बाधप्रसङ्गः। अन्यतरस्यांग्रहणेन मतुप्समुच्चयेऽपि धनस्य श्वामतिवद् धनस्य स्ववानित्यपि प्राप्नोति। तस्मादैस्वर्यवचनः स्वशब्दः, न धनादिवचन इति स्थितम्। धनयोगादैश्वर्यमित्यपि नास्ति; कवागादिविषयेऽपि दर्शनात् - वाचस्पतिः, वाचः स्वमीति; न च तत्र धनत्वप्रसिद्धिरस्ति ॥