5-2-110 गाण्ड्यजगात् सञ्ज्ञायाम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप् वा
index: 5.2.110 sutra: गाण्ड्यजगात् संज्ञायाम्
'तत् अस्य, अस्मिन् अस्तीति' (इति) संज्ञायाम् गाण्डी-अजगात् वः
index: 5.2.110 sutra: गाण्ड्यजगात् संज्ञायाम्
'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः 'गाण्डी' शब्दात् तथा 'अजग' शब्दात्
प्रथमासमर्थात् संज्ञायाः विषये 'व' इति प्रत्ययः भवति ।
index: 5.2.110 sutra: गाण्ड्यजगात् संज्ञायाम्
गाण्दी अजग इत्येताभ्यां वः प्रत्ययो भवति संज्ञायां विषये मत्वर्थे। गान्दीवं धनुः। अजगवम् धनुः। ह्रस्वादपि भवति गाण्डिवं धनुः इति। तत्र तुल्या हि संहिता दीर्घह्रस्वयोः। उभयथा च सूत्रं प्रणीतम्।
index: 5.2.110 sutra: गाण्ड्यजगात् संज्ञायाम्
ह्रस्वदीर्घयोर्यणा तन्त्रेण निर्देशः । गाण्डिवम् । गाण्डीवम् । अर्जुनस्य धनुः । अजगवं पिनाकः ॥
index: 5.2.110 sutra: गाण्ड्यजगात् संज्ञायाम्
'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः संज्ञायाः विषये 'गाण्डी' शब्दात् तथा 'अजग' शब्दात् संज्ञायाः विषये 'व' इति प्रत्ययः अनेन सूत्रेण दीयते । क्रमेण पश्यामः -
विशेषः - 'गाण्डि' (name of a tree) इत्यस्मात् ह्रस्व-इकारान्तशब्दादपि अनेन सूत्रेण व-प्रत्ययः भवति - इति व्याख्यानैः स्पष्टीक्रियते । गाण्डिः अस्मिन् अस्ति तत् गाण्डिवम् । अयं शब्दः अपि अर्जुनस्य धनुषः नाम्नः निर्देशार्थमेव प्रयुज्यते ।
स्मर्तव्यम् - अस्मिन् सूत्रे 'संज्ञायाम्' इति उच्यते अतः अनेन सूत्रेण निर्मितौ शब्दौ केवलं विशिष्टे अर्थे एव प्रयुज्येते ।
index: 5.2.110 sutra: गाण्ड्यजगात् संज्ञायाम्
गाण्ड्यजगात् संज्ञायाम् - गाण्डजगात्संज्ञायाम् । ह्रस्वदीर्घयोरिति । गाण्डिशब्दस्य गाण्डीशब्दस्य च कृतयणो गाण्ड इति युगपन्निर्देशः — ॒ख्यत्वात्परस्ये॑त्यत्र खितिशब्दयोः खीतीशब्दयोश्च यथेत्यर्थः । ततश्च गाण्डिशब्दाद्गाण्जीशब्दादजगशब्दाच्च मत्वर्थे वप्रत्ययः स्यादित्यर्थः । रूढशब्दत्वादिह न मतुप्समुच्चयः ।
index: 5.2.110 sutra: गाण्ड्यजगात् संज्ञायाम्
गाण्डीवं धनुरिति। अर्जुनस्य। अजगवं धनुरिति। पिनाकमेतत्। उभयथा सूत्रं प्रणीतमिति। तन्त्रन्यायाश्रयेण। प्रयोगश्चोभयथापि भवति -'गाण्डीवी कनकशिलानिभं भुजाभ्याम्' ठधिरोहति गाण्डिवं महेषौऽ इति च। संज्ञाग्रहणस्यैव प्रपञ्चः ॥