दन्त उन्नत उरच्

5-2-106 दन्तः उन्नतः उरच् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप्

Sampurna sutra

Up

index: 5.2.106 sutra: दन्त उन्नत उरच्


'तत् अस्य अस्मिन् अस्तीति' (इति) उन्नतः दन्तः उरच्

Neelesh Sanskrit Brief

Up

index: 5.2.106 sutra: दन्त उन्नत उरच्


'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः 'उन्नत' इत्यनेन विशिष्टात् प्रथमासमर्थात् 'दन्त'शब्दात् उरच्-प्रत्ययः भवति ।

Kashika

Up

index: 5.2.106 sutra: दन्त उन्नत उरच्


उन्नत इति प्रकृतिविशेषणम्। दन्तशब्दादुनतोपाधिकादुरच् प्रत्ययो भवति मवर्थे। दन्ता उन्नता अस्य सन्ति दन्तुरः उन्नत इति किम्? दन्तवान्।

Siddhanta Kaumudi

Up

index: 5.2.106 sutra: दन्त उन्नत उरच्


उन्नता दन्ताः सन्त्यस्य दन्तुरः ॥

Laghu Siddhanta Kaumudi

Up

index: 5.2.106 sutra: दन्त उन्नत उरच्


उन्नता दन्ताः सन्त्यस्य दन्तुरः॥

Neelesh Sanskrit Detailed

Up

index: 5.2.106 sutra: दन्त उन्नत उरच्


यदि 'दन्त' शब्दः 'उन्नत' (elevated, elongated) इत्यनेन विशेषणेन सह प्रयुज्यते, तर्हि तस्मात् 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः तदस्यास्त्यस्मिन्निति मतुँप् 5.2.94 इत्यनेन विहितं मतुँप्-प्रत्ययं बाधित्वा उरच्-प्रत्ययः भवति । यथा -

उन्नताः दन्ताः सन्ति यस्य सः

दन्त + उरच्

→ दन्त् + उरच् [यस्येति च 6.4.148 इति अकारलोपः]

→ दन्तुर

उन्नताः दन्ताः सन्ति यस्य सः दन्तुरः ।

यदि 'उन्नत' इति विशेषणम् न प्रयुज्यते, तर्हि अस्य सूत्रस्य प्रयोगः न भवति । यथा - दन्ताः सन्ति अस्य सः दन्तवान् ।

Balamanorama

Up

index: 5.2.106 sutra: दन्त उन्नत उरच्


दन्त उन्नत उरच् - दन्त उन्नत उरच् । उन्नतविशेषणकाद्दन्तशब्दान्मत्वर्थेउरच्स्यादित्यर्थः । 'उन्नत' इति प्रकृतिविशेषणम् । दन्त इति सप्तमी पञ्चम्यर्थे ।

Padamanjari

Up

index: 5.2.106 sutra: दन्त उन्नत उरच्


दन्तशब्दादुन्नतोपाधिकादिति । सूत्रे तु पञ्चम्यर्थे प्रथमा, सप्तमी वा। दन्ता उन्नता अस्य दन्तुर इति।'हिमशिलाशर्करादन्तुराणि' इत्यादयो लक्षणाप्रयोगाः ॥