5-1-40 पुत्रात् छ च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् ठक् तस्य निमित्तं संयोगोत्पातौ यत्
index: 5.1.40 sutra: पुत्राच्छ च
'तस्य निमित्तं संयोगोत्पातौ' इति पुत्रात् यत् छः च
index: 5.1.40 sutra: पुत्राच्छ च
'निमित्तम्' अस्मिन् अर्थे संयोगमुत्पातम् वा दर्शयितुम् षष्ठीसमर्थात् 'पुत्र'शब्दात् यत् तथा छ-प्रत्ययौ भवतः ।
index: 5.1.40 sutra: पुत्राच्छ च
पुत्रशब्दाच् छः प्रत्ययो भवति, चकाराद् यत् च तस्य निमित्तं संयोग उत्पातौ 5.1.38 इत्येतस्मिन् विषये। द्व्यचः इति नित्ये यति प्राप्ते वचनम्। पुत्रस्य निमित्तं संयोगः उत्पातो वा पुत्रीयम्, पुत्र्यम्।
index: 5.1.40 sutra: पुत्राच्छ च
चाद्यत् । पुत्रीयः । पुत्र्यः ॥
index: 5.1.40 sutra: पुत्राच्छ च
'निमित्तम्' इत्युक्ते कारणम् ।यत्र पुत्रस्य निमित्तम् कश्चन संयोगः उत्पातः वा अस्ति, तत्र तस्य संयोगस्य / उत्पातस्य निर्देशं कर्तुम् 'पुत्र'शब्दात् गोद्व्यचोऽसंख्यापरिमाणाश्वादेर्यत् 5.1.39 इत्यनेन नित्यं यत्-प्रत्यये प्राप्ते वर्तमानसूत्रेण तस्य विकल्पेन छ-प्रत्ययः अपि भवति । यथा -
पुत्रस्य निमित्तः संयोगः / उत्पातः सः = पुत्र + यत् → पुत्र्यः संयोगः / उत्पातः ।
पुत्रस्य निमित्तः संयोगः / उत्पातः सः = पुत्र + छ → पुत्रीयः संयोगः / उत्पातः ।
index: 5.1.40 sutra: पुत्राच्छ च
पुत्राच्छ च - पुत्राच्छ च । तस्य निमित्तमित्येव । कथं तर्हिआरेभिरे यतात्मानः पुत्रीयामिष्टिमृत्विजः॑ इति । नहीष्टिः संयोग उत्पातो वा । उच्यते — संयुज्यतेऽनेनेति संयोगः इष्टया हि पुत्रेणफलेन युज्यते यष्टा ।
index: 5.1.40 sutra: पुत्राच्छ च
कथं पुत्रीयः क्रतुरिति, न हि क्रतुः संयोग उत्पातो वा भवति ? संयुज्यतेऽनेनेति व्युत्पत्या क्रतुरपि संयोग एव। येन यागादिकरणेन पुरुषः फलेन संयुज्यते स यागादिरपि संयोगः, न केवलं सम्बन्ध एवेत्यर्थः। एतेन'पुरोडाशसं लोक्यम्' इत्यादिव्याख्यातम् ॥