संज्ञायां जन्याः

4-4-82 सञ्ज्ञायां जन्याः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत् वहति

Sampurna sutra

Up

index: 4.4.82 sutra: संज्ञायां जन्याः


'तत् वहति' इति जन्याः संज्ञायाम् यत्

Neelesh Sanskrit Brief

Up

index: 4.4.82 sutra: संज्ञायां जन्याः


'वहति' अस्मिन् अर्थे द्वितीयासमर्थात् 'जनी'शब्दात् संज्ञायां गम्यमानायाम् यत्-प्रत्ययः भवति ।

Kashika

Up

index: 4.4.82 sutra: संज्ञायां जन्याः


तद् वहति इत्येव। जनीशब्दाद् द्वितीयासमर्थाद् वहति इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति, समुदायेन चेत् संज्ञागम्यते। जनीं वहति जन्या, जामातुर्वयस्या। सा हि विहारादिषु जमातृसमीपं प्रापयति। जनी वधूरुच्यते।

Siddhanta Kaumudi

Up

index: 4.4.82 sutra: संज्ञायां जन्याः


जनी वधूः तां वहति प्रापयति जन्या ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.82 sutra: संज्ञायां जन्याः


'जनी' इत्युक्ते वधूः । विवाहस्य पश्चात् नववधूम् तस्याः पत्युः समीपम् या प्रापयति, सा स्त्री (= प्रायः पत्युः सखी) 'जन्या' नाम्ना ज्ञायते । जनीम् ( = वधूम्) या वहति सा = जनी + यत् + टाप् → जन्या ।

ज्ञातव्यम् -

  1. यद्यप्यत्र व्याख्यानेषु 'पत्युः सखी / वयस्या' इत्यस्य निर्देशार्थम् 'जन्या' शब्दस्य प्रयोगः प्रोक्तः अस्ति, तथापि अस्य सूत्रस्य प्रसक्तिः 'जनीम् वहति' अस्मिन् अर्थे अस्ति, न हि 'पत्युः सखी' अस्मिन् विषये । अतः विवाहानन्तरम् यः कोऽपि / या कापि वधूं प्रापयेत्, तस्य संज्ञा अपि 'जन्य / जन्या' इति भवितुमर्हति । यथा, वधुं पतिं प्रति प्रापयति भृत्या साऽपि जन्या एव । यथा, कालिदासः रघुवंशे वदति -

अथाङ्गराजादवतार्य चक्षुर्याहीति जन्यामवदत्कुमारी ।

नासौ न काम्यो न च वेद सम्यक् द्रष्टुं न सा भिन्नरुचिर्हि लोकः ॥ रघुवंशः, 6.30 ॥

अत्र 'जन्या' शब्दः कालिदासेन 'मातुः सखी' अस्मिन् अर्थे प्रयुक्तः अस्ति - इति रघुवंशस्य व्याख्याता मल्लिनाथः वदति ।

  1. अस्मिन् सूत्रे 'संज्ञायाम्' इति उच्यते । अयम् शब्दः 'जन्या' इत्यस्य प्रयोगव्याप्तिं दर्शयति । 'जनीं विवाहानन्तरम् पतिं प्रति प्रेषणम्' अस्य कार्यस्य विषये एव 'जन्या'शब्दस्य प्रयोगः क्रियते, न अन्यस्य, इति अर्थः अत्र अभिप्रीयते ।

Balamanorama

Up

index: 4.4.82 sutra: संज्ञायां जन्याः


संज्ञायां जन्याः - संज्ञायां जन्याः । जनीशब्दाद्द्वितीयान्ताद्वहतीत्यर्थे यत्स्यात्संज्ञायामित्यर्थः । जनी वधूरिति । जायतेऽस्यां गर्भ इत्यर्थेजनिघसिभ्या॑मिति जनधातोरिणिजनिवध्योश्चे॑ति वृद्धिप्रतिषेधेकृदिकारा॑दिति ङीषि जनीशब्दस्य निष्पत्तेरिति भावः ।समाः स्नुषाजनीवध्वः॑ इत्यमरः । वहन्तीत्यस्य विवरणं — ॒प्राप्यन्ती॑ति । 'वरगृह' मिति शेषः । जन्या इ ।ति । 'जामातुर्वयस्या' इति शेषः ।जन्याः स्निग्धा वरस्य ये॑ इत्यमरः ।

Padamanjari

Up

index: 4.4.82 sutra: संज्ञायां जन्याः


जामातुर्वयस्येति । सा हि प्रणयकलहादौ जनीं जामातुः समीपं प्रापयति । जनी वधूरुच्यत इति । जायतेऽस्यां गर्भ इति कृत्वा ।'जनिवध्योश्च' इति वृद्धिप्रतिषेधे'कृदिकारादक्तिनः' इति ङीष् ॥