4-4-82 सञ्ज्ञायां जन्याः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत् वहति
index: 4.4.82 sutra: संज्ञायां जन्याः
'तत् वहति' इति जन्याः संज्ञायाम् यत्
index: 4.4.82 sutra: संज्ञायां जन्याः
'वहति' अस्मिन् अर्थे द्वितीयासमर्थात् 'जनी'शब्दात् संज्ञायां गम्यमानायाम् यत्-प्रत्ययः भवति ।
index: 4.4.82 sutra: संज्ञायां जन्याः
तद् वहति इत्येव। जनीशब्दाद् द्वितीयासमर्थाद् वहति इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति, समुदायेन चेत् संज्ञागम्यते। जनीं वहति जन्या, जामातुर्वयस्या। सा हि विहारादिषु जमातृसमीपं प्रापयति। जनी वधूरुच्यते।
index: 4.4.82 sutra: संज्ञायां जन्याः
जनी वधूः तां वहति प्रापयति जन्या ॥
index: 4.4.82 sutra: संज्ञायां जन्याः
'जनी' इत्युक्ते वधूः । विवाहस्य पश्चात् नववधूम् तस्याः पत्युः समीपम् या प्रापयति, सा स्त्री (= प्रायः पत्युः सखी) 'जन्या' नाम्ना ज्ञायते । जनीम् ( = वधूम्) या वहति सा = जनी + यत् + टाप् → जन्या ।
ज्ञातव्यम् -
अथाङ्गराजादवतार्य चक्षुर्याहीति जन्यामवदत्कुमारी ।
नासौ न काम्यो न च वेद सम्यक् द्रष्टुं न सा भिन्नरुचिर्हि लोकः ॥ रघुवंशः, 6.30 ॥
अत्र 'जन्या' शब्दः कालिदासेन 'मातुः सखी' अस्मिन् अर्थे प्रयुक्तः अस्ति - इति रघुवंशस्य व्याख्याता मल्लिनाथः वदति ।
index: 4.4.82 sutra: संज्ञायां जन्याः
संज्ञायां जन्याः - संज्ञायां जन्याः । जनीशब्दाद्द्वितीयान्ताद्वहतीत्यर्थे यत्स्यात्संज्ञायामित्यर्थः । जनी वधूरिति । जायतेऽस्यां गर्भ इत्यर्थेजनिघसिभ्या॑मिति जनधातोरिणिजनिवध्योश्चे॑ति वृद्धिप्रतिषेधेकृदिकारा॑दिति ङीषि जनीशब्दस्य निष्पत्तेरिति भावः ।समाः स्नुषाजनीवध्वः॑ इत्यमरः । वहन्तीत्यस्य विवरणं — ॒प्राप्यन्ती॑ति । 'वरगृह' मिति शेषः । जन्या इ ।ति । 'जामातुर्वयस्या' इति शेषः ।जन्याः स्निग्धा वरस्य ये॑ इत्यमरः ।
index: 4.4.82 sutra: संज्ञायां जन्याः
जामातुर्वयस्येति । सा हि प्रणयकलहादौ जनीं जामातुः समीपं प्रापयति । जनी वधूरुच्यत इति । जायतेऽस्यां गर्भ इति कृत्वा ।'जनिवध्योश्च' इति वृद्धिप्रतिषेधे'कृदिकारादक्तिनः' इति ङीष् ॥