4-4-71 अध्यायिनि अदेशकालात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत्र
index: 4.4.71 sutra: अध्यायिन्यदेशकालात्
'तत्र अध्यायिनि अदेशकालात्' (इति) समर्थानाम् प्रथमात् ठक् प्रत्ययः
index: 4.4.71 sutra: अध्यायिन्यदेशकालात्
यस्मिन् देशे काले वा अध्ययनम् निषिध्यते, तस्मिन् देशे काले वा यः अधीते, तस्य निर्देशं कर्तुम् सप्तमीसमर्थात् ठक्-प्रत्ययः भवति ।
index: 4.4.71 sutra: अध्यायिन्यदेशकालात्
तत्र इत्येव। सप्तमीसमर्थाददेशवाचिनः परतिपदिकादकालवाचिनः च अध्यायिन्यभिधेये ठक् प्रत्ययो भवति। अध्ययनस्य यौ देशकालौ शास्त्रण प्रतिषिद्धौ तावदेशकालशब्देन उच्येते, तत इदं प्रत्ययविधानम्। श्माशानेऽधीते श्माशानिकः। चातुष्पथिकः। अकालात् चतुरदश्यमधीते चातुर्दशिकः। आमावास्यिकः। अदेशकालादिति किम्? स्रुघ्नेऽधीते। पूर्वाह्णेऽधीते।
index: 4.4.71 sutra: अध्यायिन्यदेशकालात्
निषिद्धदेशकालवाचकाट्ठक् स्यादध्येतरि । श्मशानेऽधीते श्माशानिकः । चतुर्दश्यामधीते चातुर्दशिकः ॥
index: 4.4.71 sutra: अध्यायिन्यदेशकालात्
आदौ सूत्रे प्रयुक्तानां शब्दानामर्थम् पश्यामः -
1) अध्यायिनि = 'अध्यायिन्' इत्यस्य इदम् सप्तमी-एकवचनम् । अध्येतुम् शीलम् (स्वभावः) अस्य सः अध्यायी, तस्मिन् ।
2) अदेशकालात् = यः देशः (स्थलम्) कालः (समयः) वा निषिद्धः अस्ति, सः 'अदेशकालः' । अयुक्तः देशकालः इत्यर्थः ।
शास्त्रानुसारम् कानिचन स्थलानि केचन च कालाः अध्ययनार्थम् निषिद्धाः सन्ति । एतेषु स्थलेषु कालेषु वा यः अधीते, तस्य निर्देशं कर्तुम् सप्तमीसमर्थात् ठक्-प्रत्ययः भवति । यथा -
1) श्मशानमध्ययनार्थम् निषिद्धम् । श्मशाने अधीते सः = श्मशान + ठक् → श्माशानिक ।
2) चतुष्पथे अध्ययनम् निषिद्धम् । चतुष्पथे अधीते सः चातुष्पथिकः ।
3) अमावास्यायामध्ययनम् निषिद्धम् । अमावास्यायाम् अधीते सः आमावास्यिकः ।
4) चतुर्दश्यामध्ययनम् निषिद्धम् । चतुर्दश्यामधीते सः चातुर्दशिकः ।
index: 4.4.71 sutra: अध्यायिन्यदेशकालात्
अध्यायिन्यदेशकालात् - अध्यायिन्यदेशकालात् । निषिद्धेति ।अदेशकाले॑त्यत्र नञ् निषिद्धे वर्तत इति भावः । श्माशानिकः चातुर्दशिक इति । देशकालभिन्नादिति व्याख्याने तु इह न स्यादिति भावः ।
index: 4.4.71 sutra: अध्यायिन्यदेशकालात्
अधीते इत्यध्यायी, आवश्यके णिनिः, ग्रह्यादिलक्षणो वा । अध्यनस्य यौ देशकालौ शास्त्रेण प्रतिषिद्धौ तावदेशकालशब्देनोच्येते इति । अप्रतिषिद्धाभ्यां देशकालशब्दाभ्यामन्यत्वात्पर्युदासवृत्या, अभक्ष्यास्पर्शनीयवत् । तद्यथा - शूद्रादिप्राणिभिर्भक्ष्यमाणमपि लशुनमभक्ष्यमित्युच्यते, स्पृश्योऽपि चण्डालोऽस्पृश्य इत्युच्यते, अप्रतिषिद्धाभ्यां भक्ष्यस्पृश्याभ्यामन्यत्वात्; तद्वदिहापि श्मशानचतुर्दश्यौ स्वरूपेण देशकालावेव सन्तावप्रतिषिद्धाभ्यां देशकालाभ्यामन्यत्वाददेशकालशब्देनोच्येते । ठध्यनस्यऽ इत्येतदध्यायिना प्रत्ययार्थेन सन्निधापितत्वाल्लभ्यते ॥