4-4-70 अगारान्तात् ठन् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत्र नियुक्तः
index: 4.4.70 sutra: अगारान्ताट्ठन्
'तत्र नियुक्तः' (इति) अगारान्तात् ठन्
index: 4.4.70 sutra: अगारान्ताट्ठन्
यस्य अन्ते 'अगार' इति विद्यते, तादृशात् सप्तमीसमर्थात् 'नियुक्तः' अस्मिन् अर्थे ठन्-प्रत्ययः भवति ।
index: 4.4.70 sutra: अगारान्ताट्ठन्
अगारशब्दान्तात् प्रातिपदिकात् ठन् प्रत्ययो भवति तत्र नियुक्तः इत्येतस्मिन् विषये। ठकोऽपवादः। देवागारे नियुक्तः देवागारिकः। कोष्ठागारिकः। भाण्डागारिकः।
index: 4.4.70 sutra: अगारान्ताट्ठन्
देवागारे नियुक्तो देवागारिकः ॥
index: 4.4.70 sutra: अगारान्ताट्ठन्
'अगार' (= स्थानम् / गृहम्) अयम् शब्दः यस्य अन्ते अस्ति, तादृशात् शब्दात् तत्र नियुक्तः 4.4.69 अस्मिन् अर्थे औत्सर्गिकम् ठक्-प्रत्ययं बाधित्वा ठन्-प्रत्ययः भवति । यथा -
देवागारे नियुक्तः = देवागार + ठन् → देवागारिकः । देवालये अर्चनं कर्तुम् यः अधिकृतः अस्ति सः देवागारिकः ।
कोष्ठागारे नियुक्तः = कोष्ठागार + ठन् → कोष्ठागारिकः ।
भाण्डागारे नियुक्तः सः भाण्डागारिकः ।