4-4-65 हितं भक्षाः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत् अस्य
index: 4.4.65 sutra: हितं भक्षाः
'तत् हितम् भक्षाः अस्य' (इति) समर्थानाम् प्रथमात् परः ठक् प्रत्ययः
index: 4.4.65 sutra: हितं भक्षाः
'भक्षाः अस्य हितम्' अस्मिन् अर्थे प्रथमासमर्थात् भक्ष्यवाचिशब्दात् ठक्-प्रत्ययः भवति ।
index: 4.4.65 sutra: हितं भक्षाः
तदस्य इत्येव। तदिति प्रथमासमर्थादस्य इति षष्ठ्यर्थे ठक् प्रत्ययो भवति यत् तत्प्रथमासमर्थं हितं चेत् तद् भवति, तच् च भक्षाः। ननु च हितयोगे चतुर्थ्या भवितव्यं, तत्र कथं षष्ठ्यर्थे प्रत्ययो विधीयते? एवं तर्हि सामर्थ्याद् विभक्तिविपरिणामो भविष्यति। अपूपभक्षणं हितमस्मै आपूपिकः। शाष्कुलिकः। मौदकिकः। हितार्थक्रिया च तद्धितवृतावन्तर्भवति।
index: 4.4.65 sutra: हितं भक्षाः
अपूपभक्षणं हितमस्मै आपूपिकः ॥
index: 4.4.65 sutra: हितं भक्षाः
'अस्य हितम्' इत्युक्ते 'अस्य उपकारकम् / अस्य लाभकारकम् ' इति । कस्यचन भक्षस्य विषये 'तत् भक्षमस्मै उपकारकं / लाभदायी भवति' अस्मिन् अर्थे वर्तमानसूत्रेण ठक्-प्रत्ययः भवति ।
यथा -
1) मोदकभक्षणम् हितम् (= लाभदायी ) अस्मै सः मौदकिकः । मोदकभक्षणेन यस्य लाभः भवति / वृद्धिः भवति, तस्य विषये 'मोदकभक्षणम् हितम्' इति उच्यते । अत्र वर्तमानसूत्रेण ठक्-प्रत्ययः विधीयते । मोदक + ठक् → मौदकिक ।
2) अपूपभक्षणम् हितमस्मै सः आपूपिकः ।
ज्ञातव्यम् -
1) अस्य सूत्रस्य प्रयोगः तदैव भवति यदा हितकारकः शब्दः खाद्यपदार्थः (= भक्ष्यः) अस्ति । 'अध्ययनम् हितमस्मै' एतादृशेषु वाक्येषु अस्य सूत्रस्य प्रयोगः न भवति ।
2) वस्तुतः 'हितम्' इत्यस्य विषये चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः 2.1.36 इत्यनेन चतुर्थी विभक्तिः प्रयोक्तव्या । परन्तु अत्र 'अस्य' इति षष्ठीविभक्तेः प्रयोगः कृतः दृश्यते । अयमार्षप्रयोगः अस्ति । अस्मिन् विषये बालमनोरमाकारः वदति - 'तत्र षष्ठी चतुर्थ्याविपरिणम्यते' । भाष्येऽपि स्पष्टरूपेण उच्यते - 'स तर्हि चतुर्थीनिर्देशः कर्तव्यः...हितं भक्षास्तदस्मै' । अग्रिमसूत्रात् 'तदस्मै' इत्यस्य अपकर्षः करणीयः इति अत्र आशयः ।
index: 4.4.65 sutra: हितं भक्षाः
हितं भक्षाः - हितं भक्षाः । तदस्येत्यनुवृत्तम् । तत्र षष्ठी चतुथ्र्याविपरिणम्यते, हितयोगात् । तत् अस्मै हितमित्यर्थे प्रथमान्ताट्ठक् स्यात्, यद्धितं भक्षाश्चेत्ते स्युरित्यर्थः । संस्कृतं भक्षा इति वद्व्याख्येयम् । अपूपभक्षणमिति । अनेन अपूपशब्दोऽपूपभक्षणे लाक्षणिक इति सूचितम् । अपूपो हितमित्यर्थे तु न ठक्, अभिधानस्वाभाव्यादिति भावः ।
index: 4.4.65 sutra: हितं भक्षाः
हितम्, भक्षाः - इति पदयोः पर्यवसानेन सम्बन्धः । अत्र'हितम्' इति सामान्योपक्रमत्वादेकवचनं नपुंसकत्वं च ।'भक्षाः' इत्यपूपादिविशेषेषूपसंग्रहात्पुंल्लिङ्गं बहुवचनं च । अत एवाह - यतत्प्रथमासमर्थं हितं चेतद्भवति तच्च भक्षा इति । एवं तर्हीति । एवं च चतुर्थ्यर्थे प्रत्ययो न षष्ठ।ल्र्थे । कथं तर्हि पूर्वमुक्तमस्येति षष्ठ।ल्र्थ इति ? एवं तर्ह्यधिकारमात्रापेक्षया तदुक्तम् । अपर आह -'हितं भक्षास्तदस्मै' इति सूत्रच्छेदः, ततः'दीयते नियुक्तम्' इति तस्या एवेति । हितार्थः क्रिया चेति । हितार्थस्तावदु पातत्वादन्तर्भवति । भक्षणक्रियाप्यपूपादिशब्दानां लक्षणया तत्र वृतेरन्तर्भवति ॥