शीलम्

4-4-61 शीलम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत् अस्य

Sampurna sutra

Up

index: 4.4.61 sutra: शीलम्


'तदस्य शीलम्' (इति) समर्थानाम् प्रथमात् परः ठक् प्रत्ययः

Neelesh Sanskrit Brief

Up

index: 4.4.61 sutra: शीलम्


'अस्य शीलम्' अस्मिन् अर्थे प्रथमासमर्थात् ठक् प्रत्ययः भवति ।

Kashika

Up

index: 4.4.61 sutra: शीलम्


तदस्य इत्येव। तदिति प्रथमासमर्थादस्य इति षष्ट्यर्थे ठक् प्रत्ययो भवति यत्तत् प्रथमासमर्थं शीलं चेद् तद् भवति। शीलं स्वभावः। अपूपभक्षणं शीलमस्य आपूपिकः। शाष्कुलिकः। मौदकिकः। भक्षणक्रिया तद्विशेषणं च शीलं तद्धितवृत्तावन्तर्भवति।

Siddhanta Kaumudi

Up

index: 4.4.61 sutra: शीलम्


अपूपभक्षणं शीलमस्य आपूपिकः ॥

Laghu Siddhanta Kaumudi

Up

index: 4.4.61 sutra: शीलम्


अपूपभक्षणं शीलमस्य आपूपिकः॥

Neelesh Sanskrit Detailed

Up

index: 4.4.61 sutra: शीलम्


शीलम् इत्युक्ते स्वभावः । प्रथमासमर्थात् शीलवाचिशब्दात् 'अस्य शीलम् (= सः अस्य स्वभावः)' अस्मिन् अर्थे ठक्-प्रत्ययः भवति । यथा -

  1. अपूपभक्षणम् शीलमस्य सः आपूपिकः । यः स्वभावरूपेणैव नित्यमपूपान् भुङ्क्ते, सः आपूपिकः - इत्यर्थः ।

  2. शष्कुलिभक्षणम् शीलमस्य सः शाष्कुलिकः ।

  3. मोदकभक्षणम् शीलमस्य सः मौदकिकः गणेशः ।

ज्ञातव्यम् - अत्र उदाहरणेषु यद्यपि शीलम् तु 'भक्षणम्' इति अस्ति, तथापि शिष्टप्रयोगमनुसृत्य तद्धितप्रत्ययः तु भक्ष्यवाचिशब्दात् विधीयते । अस्मिन् विषये न्यासकारः वदति - 'भक्षणक्रिया तद्विषयञ्च शीलं तद्धितवृत्ताौ अन्तर्भवति। तेन तत्र प्रतीयमानत्वात् भक्षणशीलशब्दौ न प्रयुज्येते इति भावः' । 'अपूप' इत्यनेनैव अपूपभक्षणम्' इति अर्थः स्वीकर्तव्यः इति अस्य आशयः ।

Balamanorama

Up

index: 4.4.61 sutra: शीलम्


शीलम् - शीलम् । अस्येत्यर्थे शीलवाचिनः प्रथमान्ताट्ठगित्यर्थः । शीलं=स्वभावः । अपूपभक्षणमिति । अपूपशब्दस्तद्भक्षणे लाक्षणिक इति भावः ।

Padamanjari

Up

index: 4.4.61 sutra: शीलम्


शीलं स्वभाव इति । शील्यते पुनः पुनः क्रियतेऽनेनेति कृत्वा । अपूपभ7णं शीलमस्येति । शीलविषये शीलत्वमारेप्य सामानाधिकरण्येन व्यपदेशः । भक्षणक्रियेत्यादि । शीलं तावदुपातत्वादन्तर्भवति, क्रियाविषयत्वाच्च शीलस्य क्रियाद्यन्तर्भवति, स्वभावाच्च भक्षणक्रिया, न निष्पादिका ॥