अण् महिष्यादिभ्यः

4-4-48 अण् महिष्यादिभ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तस्य धर्म्यम्

Sampurna sutra

Up

index: 4.4.48 sutra: अण् महिष्यादिभ्यः


'तस्य धर्म्यम्' इति महिष्यादिभ्यः अण्

Neelesh Sanskrit Brief

Up

index: 4.4.48 sutra: अण् महिष्यादिभ्यः


महिष्यादिगणस्य शब्दानां विषये 'धर्म्यम्' अस्मिन् अर्थे षष्ठीसमर्थात् अण्-प्रत्ययः भवति ।

Kashika

Up

index: 4.4.48 sutra: अण् महिष्यादिभ्यः


महिषी इत्येवमादिभ्यः अण् प्रत्ययो भवति तस्य धर्म्यम् इत्येतस्मिन् विषये। ठकोऽपवादः। महिस्याः धर्म्यम् माहिषम्। प्राजावतम्। महिषी। प्रजावती। प्रलेपिका। विलेपिका। अनुलेपिका। पुरोहित। मणिपाली। अनुचारक। होतृ। यजमान। महिष्यादिः।

Siddhanta Kaumudi

Up

index: 4.4.48 sutra: अण् महिष्यादिभ्यः


महिष्या धर्म्यं माहिषम् । याजमानम् ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.48 sutra: अण् महिष्यादिभ्यः


'महिष्यादि'गणे विद्यमानाः ये शब्दाः, तेषां विषये षष्ठीसमर्थात् 'धर्म्यम्' अस्मिन् अर्थे औत्सर्गिकं ठक्-प्रत्ययं बाधित्वा अण्-प्रत्ययः विधीयते ।

महिष्यादिगणः अयम् - महिषी, प्रजावती, प्रलेपिका, विलेपिका, अनुलेपिका, पुरोहित, मणिपाली, अनुचारक, होतृ, यजमान ।

उदाहरणानि -

  1. महिष्याः धर्म्यम् = महिषी + अण् → माहिष ।

  2. प्रजावत्याः धर्म्यम् प्राजावतम् ।

  3. पुरोहितस्य धर्म्यम् पौरोहितम् ।

  4. यजमानस्य धर्म्यम् याजमानम् ।

Balamanorama

Up

index: 4.4.48 sutra: अण् महिष्यादिभ्यः


अण् महिष्यादिभ्यः - अण् महिष्यादिभ्यः ।षष्ठन्तेभ्यो धम्र्यमित्यर्थे॑ इति सेषः ।