4-4-48 अण् महिष्यादिभ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तस्य धर्म्यम्
index: 4.4.48 sutra: अण् महिष्यादिभ्यः
'तस्य धर्म्यम्' इति महिष्यादिभ्यः अण्
index: 4.4.48 sutra: अण् महिष्यादिभ्यः
महिष्यादिगणस्य शब्दानां विषये 'धर्म्यम्' अस्मिन् अर्थे षष्ठीसमर्थात् अण्-प्रत्ययः भवति ।
index: 4.4.48 sutra: अण् महिष्यादिभ्यः
महिषी इत्येवमादिभ्यः अण् प्रत्ययो भवति तस्य धर्म्यम् इत्येतस्मिन् विषये। ठकोऽपवादः। महिस्याः धर्म्यम् माहिषम्। प्राजावतम्। महिषी। प्रजावती। प्रलेपिका। विलेपिका। अनुलेपिका। पुरोहित। मणिपाली। अनुचारक। होतृ। यजमान। महिष्यादिः।
index: 4.4.48 sutra: अण् महिष्यादिभ्यः
महिष्या धर्म्यं माहिषम् । याजमानम् ॥
index: 4.4.48 sutra: अण् महिष्यादिभ्यः
'महिष्यादि'गणे विद्यमानाः ये शब्दाः, तेषां विषये षष्ठीसमर्थात् 'धर्म्यम्' अस्मिन् अर्थे औत्सर्गिकं ठक्-प्रत्ययं बाधित्वा अण्-प्रत्ययः विधीयते ।
महिष्यादिगणः अयम् - महिषी, प्रजावती, प्रलेपिका, विलेपिका, अनुलेपिका, पुरोहित, मणिपाली, अनुचारक, होतृ, यजमान ।
उदाहरणानि -
महिष्याः धर्म्यम् = महिषी + अण् → माहिष ।
प्रजावत्याः धर्म्यम् प्राजावतम् ।
पुरोहितस्य धर्म्यम् पौरोहितम् ।
यजमानस्य धर्म्यम् याजमानम् ।
index: 4.4.48 sutra: अण् महिष्यादिभ्यः
अण् महिष्यादिभ्यः - अण् महिष्यादिभ्यः ।षष्ठन्तेभ्यो धम्र्यमित्यर्थे॑ इति सेषः ।