4-4-41 धर्मं चरति प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत् प्रत्यनु
index: 4.4.41 sutra: धर्मं चरति
'तत् धर्मम् चरति' (इति) समर्थानाम् प्रथमात् परः ठक् प्रत्ययः
index: 4.4.41 sutra: धर्मं चरति
'चरति' अस्मिन् अर्थे द्वितीयासमर्थात् 'धर्म'शब्दात् ठक् प्रत्ययः भवति ।
index: 4.4.41 sutra: धर्मं चरति
धर्मशब्दात् तदिति द्वितीयासमर्थाच् चरति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। चरतिरासेबायां नानुष्ठानमात्रे। धर्मं चरति धार्मिकः। अधर्माच् चेति वक्तव्यम्। आधर्मिकः।
index: 4.4.41 sutra: धर्मं चरति
धार्मिकः ।<!अधर्माच्चेति वक्तव्यम् !> (वार्तिकम्) ॥ आधर्मिकः ॥
index: 4.4.41 sutra: धर्मं चरति
धार्मिकः अधर्माच्चेति वक्तव्यम् (वार्त्तिकम्)। आधर्मिकः॥
index: 4.4.41 sutra: धर्मं चरति
यः धर्मम् चरति (धर्मसम्मतं वर्तनं करोति इत्यर्थः) तस्य निर्देशार्थम् द्वितीयासमर्थात् 'धर्म'शब्दात् ठक् प्रत्ययः भवति । धर्मं चरति सः धार्मिकः ।
अत्र एकं वार्त्तिकं ज्ञातव्यम् - <!अधर्मात् चेति वक्तव्यम्!> । इत्युक्ते, 'अधर्म' शब्दात् अपि ठक्-प्रत्ययः भवति । यथा - अधर्मं चरति सः = आधर्मिकः ।
index: 4.4.41 sutra: धर्मं चरति
धर्मं चरति - धर्मं चरति । चरतीत्यर्थे द्वितीयान्ताद्धर्मशब्दाट्ठगित्यर्थः । अधर्माच्चेतीति ।ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ती॑ति तदन्ताऽग्रहणादप्राप्ते आरम्भः ।
index: 4.4.41 sutra: धर्मं चरति
अधर्माच्चेति वक्तव्यमिति । ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधाद्वचनम् । आधर्मिक इति । नञत्र विरोधिवचनः, पापाचार इत्यर्थः ॥