4-4-39 पदोत्तरपदं गृह्णाति प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत् प्रत्यनु
index: 4.4.39 sutra: पदोत्तरपदं गृह्णाति
'तत् पदोत्तरपदं गृह्णाति' (इति) समर्थानां प्रथमात् परः ठक् प्रत्ययः
index: 4.4.39 sutra: पदोत्तरपदं गृह्णाति
'पद' यस्य उत्तरपदमस्ति, तादृशात् द्वितीयासमर्थात् 'गृह्णाति' अस्मिन् अर्थे ठक् प्रत्ययः भवति ।
index: 4.4.39 sutra: पदोत्तरपदं गृह्णाति
पदशब्दः उत्तरपदं यस्य तस्मात् पदोत्तरपदशब्दात् तदिति द्वितीयासमर्थाद् गृह्णाति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। पूर्वपदं गृह्णाति पौर्वपदिकः। औत्तरपदिकः। पदानतातिति न उक्तं, बहुच्पूर्वान् मा भूतिति।
index: 4.4.39 sutra: पदोत्तरपदं गृह्णाति
पूर्वपदं गृह्णाति पौर्वपदिकः । औत्तरपदिकः ॥
index: 4.4.39 sutra: पदोत्तरपदं गृह्णाति
यस्य शब्दस्य उत्तरपदं 'पद' इति अस्ति, तस्मात् द्वितीयासमर्थात् 'गृह्णाति' (= स्वीकरोति) अस्मिन् अर्थे ठक्-प्रत्ययः भवति । यथा -
पूर्वपदं गृह्णाति तत् पौर्वपदिकम् सूत्रम् ।
उत्तरपदं गृह्णाति सः औत्तरपदिकः सिद्धान्तः ।
एतयोः उदाहरणयोः 'पूर्वपद' तथा 'उत्तरपद' एतौ शब्दौ पदस्य विभागद्वयं निर्दिशतः ।
index: 4.4.39 sutra: पदोत्तरपदं गृह्णाति
पदोत्तरपदं गृह्णाति - पदोत्तरपदम् । पदशब्द उत्तरपदं यस्य तस्माद्द्वितीयान्ताद्गृह्णातीत्यर्थे ठक्स्यादित्यर्थः ।
index: 4.4.39 sutra: पदोत्तरपदं गृह्णाति
पदग्रहणे स्वरूपं गृह्यते, न सुप्तिङ्न्तमुतरपदस्य पदत्वाव्यभिचाराद्, अत एवाह - पदशब्द उतरपदं यस्येति ॥