परिपन्थं च तिष्ठति

4-4-36 परिपन्थं च तिष्ठति प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत् प्रत्यनु

Sampurna sutra

Up

index: 4.4.36 sutra: परिपन्थं च तिष्ठति


'तत् परिपन्थम् तिष्ठति हन्ति च' (इति) समर्थानाम् प्रथमात् परः ठक् प्रत्ययः

Neelesh Sanskrit Brief

Up

index: 4.4.36 sutra: परिपन्थं च तिष्ठति


'तिष्ठति' तथा 'हन्ति' एतयोः अर्थयोः द्वितीयासमर्थात् 'परिपन्थ' शब्दात् 'ठक्' प्रत्ययः भवति ।

Kashika

Up

index: 4.4.36 sutra: परिपन्थं च तिष्ठति


परिपन्थशब्दात् तदिति द्वितीयासमर्थात् तिष्ठति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। परिपन्थं तिष्ठति पारिपन्थिकश्चौरः। चकारो भिन्नक्रमः प्रत्ययार्थं समुच्चिनोति। परिपन्थं हन्ति पारिपन्थिकः। समर्थविभक्तिप्रकरणे पुनर्द्वितियोच्चारणं लौकिकवाक्यप्रदर्शनार्थम्। परिपथशब्दपर्यायः परिपन्थशब्दोऽस्तीति ज्ञापयति। स विषयान्तरेऽपि प्रयोक्तव्यः।

Siddhanta Kaumudi

Up

index: 4.4.36 sutra: परिपन्थं च तिष्ठति


अस्माद्द्वितीयान्तात्तिष्ठति हन्ति चेत्यर्थे ठक् स्यात् । पन्थानं वर्जयित्वा व्याप्य वा तिष्ठति पारिपन्थिकश्चौरः । परिपन्थं हन्ति पारिपन्थिकः ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.36 sutra: परिपन्थं च तिष्ठति


'परिपन्थ' इत्यस्मात् शब्दात् 'तत् तिष्ठति' तथा 'तत् हन्ति' एतयोः अर्थयोः ठक्-प्रत्ययः भवति । किम् नाम परिपन्थम् ? अस्य शब्दस्य अर्थद्वयम् व्याख्याने दीयते -

  1. 'पन्थानम् वर्जयित्वा' अस्मिन् अर्थे अव्ययीभावसमासं कृत्वा 'परिपन्थम्' इति अव्ययं सिद्ध्यति ।

  2. 'पन्थानम् व्याप्य' अस्मिन् अर्थे प्रादितत्पुरुषसमासं कृत्वा 'परिपन्थ' इति प्रातिपदिकं सिद्ध्यति ।

द्वयोः विषये 'तिष्ठति' तथा 'हन्ति' एतयोः अर्थयोः ठक्-प्रत्ययः भवति । यथा -

  1. परिपन्थं (=पन्थानं वर्जयित्वा / व्याप्य) तिष्ठति सः पारिपन्थिकः चौरः । 'चौरकार्यार्थं मार्गस्य मध्ये एव न तिष्ठति, मार्गात् बहिः स्थित्वा पथिकान् दृष्ट्वा आक्रमणं करोति, सः पारिपन्थिकः', इत्यर्थः । तथैव, मार्गम् व्याप्य / अवरुद्ध्य स्थित्वा पथिकमग्रे न गमयति सोऽपि पारिपन्थिकः एव ।

  2. परिपन्थं (=पन्थानं वर्जयित्वा / व्याप्य) हन्ति सः पारिपन्थिकः चौरः । अत्रापि तादृशमेव - मार्गात् बहिः स्थित्वा मार्गस्य मध्ये स्थित्वा वा यः पथिकं हन्ति, सः पारिपन्थिकः ।

ज्ञातव्यम् -

  1. वस्तुतः 'परिपन्थः' अयम् शब्दः साधु न । वस्तुतः 'पन्थानं व्याप्य / वर्जयित्वा' अस्मिन् अर्थे 'परिपथः' इति शब्दः जायते, न हि 'परिपन्थः' इति शब्दः । तथापि वर्तमानसूत्रे 'परिपन्थः' इत्येव शब्दप्रयोगः कृतः अस्ति । अयम् प्रयोगः 'निपातनम्' अस्तीति व्याख्यानेषु उच्यते ।

  2. अस्मिन् सूत्रे 'तत्' इति द्वितीयासमर्थः अनुवर्तते । अस्यां स्थितौ 'परिपन्थ'शब्दस्यापि द्वितीया किमर्थम् कृता, पञ्चमी किमर्थम् न प्रयुक्ता - इति प्रश्नः उपतिष्ठति । अस्य स्पष्टीकरणार्थम् काशिकाकारः वदति - 'समर्थविभक्तिप्रकरणे पुनर्द्वितियोच्चारणं लौकिकवाक्यप्रदर्शनार्थम्' । इत्युक्ते, काशिकाकारस्य मतेन आचार्यः अत्र द्वितीयायाः प्रयोगेण एतत् स्पष्टीकरोति यत् 'परिपन्थः' इदम् निपातनम् लौकिकवाक्येषु अपि भवितुमर्हति । अतः 'परिपन्थम् गच्छति' , 'परिपन्थम् पश्यति' एतादृशाः प्रयोगाः अपि समिचीनाः ।

Balamanorama

Up

index: 4.4.36 sutra: परिपन्थं च तिष्ठति


परिपन्थं च तिष्ठति - परिपन्थं च तिष्ठति । अस्मादिति । परिपन्थशब्दादित्यर्थः । चकाराद्धन्तीत्यनुकृष्यते । तदाह — तिष्ठति हन्ति चेति । पन्थानं वर्जयित्वेति । एतेन 'अपपरी वर्जने' इति परेः कर्मप्रवचनीयत्वेपञ्चम्यपाङ्परिभि॑रिति पञ्चम्याम्अपपरिबहिरञ्चवः पञ्चम्ये॑ति अव्ययीभावसमासः सुचितः । व्याप्त वेति । एतेन सर्वतःशब्दपर्यायस्य परेः परिगतः पन्था इति प्रादिसमासे परिपन्थशब्द इति सूचितम् । अव्ययीभावः, प्रादिसमासो वेत्यपि बोध्यम् । उभयथाऽपि क्रियाविशेषणत्वाद्द्वितीयान्तत्वम् । इदमेव सूचयितुं प्रकृतेरपि द्वितीयोच्चारणमिति वृत्तिकृतः इदमेवाभिप्रेत्य विग्रहं दर्शयति — परिपन्थं तिष्ठतीति ।

Padamanjari

Up

index: 4.4.36 sutra: परिपन्थं च तिष्ठति


तदिति द्वितीयासमर्थादिति । परिपन्थशब्दः परिमुखशब्दवदव्ययीभावः, तत्पुरुषो वा । तत्राप्यव्ययीभावपक्षे क्रियाविशेषणातिष्ठतेरकर्मकत्वेऽपि परिपन्थस्य कर्मत्वम्; तत्पुरुषे तु परितः पन्थाः परिपन्थ इति'कालभावाध्वगन्तव्याः' इति वचनात्कर्म, तदित्यधिकारसामर्थ्यादित्यन्ये । पारिपन्थिकश्चोर इति । यः पन्थानं वर्जयित्वा तिष्ठति यो वा पन्थानं व्याप्य तिष्ठति स एवमुच्यते । लौकिकवाक्यप्रदर्शनार्थमिति । परिपन्थं तिष्ठतीत्येतल्लौकिकवाक्यं तस्य प्रदर्शनार्थं द्वितीयोच्चारणम् । अथैवमर्थे द्वितीयोच्चारणे किं सिद्धं भवति ? इत्याह - परिपथपर्याय इत्यादि । किमेतस्य ज्ञापने प्रयोजनम् ? इत्याह - स विषयान्तरेऽपीति । असति तु ज्ञापने प्रत्ययसन्नियोगेन परिपन्थशब्दस्य निपातनं विज्ञायते, ततश्च ततोऽन्यत्र प्रयोगो न स्यात् ॥