शब्ददर्दुरं करोति

4-4-34 शब्ददर्दुरं करोति प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत् प्रत्यनु

Sampurna sutra

Up

index: 4.4.34 sutra: शब्ददर्दुरं करोति


'तत् शब्ददर्दुरं करोति' (इति) समर्थानाम् प्रथमात् परः ठक् प्रत्ययः

Neelesh Sanskrit Brief

Up

index: 4.4.34 sutra: शब्ददर्दुरं करोति


'करोति' अस्मिन् अर्थे 'शब्द' तथा 'दर्दुर' शब्दाभ्याम् द्वितीयासमर्थाभ्याम् ठक् प्रत्ययः भवति ।

Kashika

Up

index: 4.4.34 sutra: शब्ददर्दुरं करोति


तदिति द्वितीयासमर्थाभ्यां शब्ददर्दुरशब्दाभ्यां करोति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। शब्दं करोति शाब्दिको वैयाकरणः। दार्दुरिकः कुम्भकारः।

Siddhanta Kaumudi

Up

index: 4.4.34 sutra: शब्ददर्दुरं करोति


शब्दं करोति शाब्दिकः । दार्दुरिकः ॥

Laghu Siddhanta Kaumudi

Up

index: 4.4.34 sutra: शब्ददर्दुरं करोति


शब्दं करोति शाब्दिकः। दर्दुरं करोति दार्दुरिकः॥

Neelesh Sanskrit Detailed

Up

index: 4.4.34 sutra: शब्ददर्दुरं करोति


'तत्' इति द्वितीयासमर्थात् 'करोति' अस्मिन् अर्थे 'शब्द' तथा 'दर्दुर' एताभ्याम् शब्दाभ्याम् ठक् प्रत्ययः विधीयते । । अत्र 'शब्द' तथा 'दर्दुर' - उभयोः पदयोः विशिष्ट-अर्थे प्रयोगः कृतः अस्ति । क्रमेण पश्यामः -

  1. 'शब्दं करोति' इत्युक्ते शब्दस्य प्रकृति-प्रत्ययादिविभाजनम् करोति । अस्मिन्नेव अर्थे अत्र ठक्-प्रत्ययविधानम् क्रियते । यथा - शब्दं करोति सः शाब्दिकः वैयाकरणः । शब्द + ठक् → शाब्दिक ।

2 'दर्दुर' इति कस्यचन पात्रस्य नाम । 'दर्दुरं करोति' इत्युक्ते दर्दुरनाम यत् पात्रम्, तस्य ध्वनिवत् शब्दं करोति । अस्मिन् अर्थे दर्दुरशब्दात् ठक् प्रत्ययः भवति । दर्दुरं करोति सः दार्दुरिकः । दर्दुर + ठक् → दार्दुरिक ।

Balamanorama

Up

index: 4.4.34 sutra: शब्ददर्दुरं करोति


शब्ददर्दुरं करोति - शब्ददर्दुरं करोति । शब्दं करोति, दर्दुरं करोतीति विग्रहे द्वितीयान्ताट्ठगित्यर्थः । इह शब्दविषये प्रकृतिप्रत्ययविभादपूर्वकज्ञाने करोतिर्वर्तते, व्याख्यानात् । तेनेह न — शब्दं करोति खरः । दार्दुरिक इति ।दर्दुरस्तोयदे भेके वाद्यभाण्डाऽद्रिभेदयोः । दर्दुरा चण्डिकायां स्यात्पामजाले तु दर्दुर॑मिति विआः । इह यथायोग्यमन्वयः ।

Padamanjari

Up

index: 4.4.34 sutra: शब्ददर्दुरं करोति


शब्दं करोतीति । करोतिरिह ज्ञाने वर्तते, प्रकृत्यादिविभागेन जानातीत्यर्थः । एतच्चाभिधानस्वाभाव्याल्लभ्यते, इह न भवति - शब्दं करोति खर इति । पात्रविशेषवाची दर्दुरशब्दः । अनुकरणशब्द इत्यन्ये ॥