4-4-32 उञ्छति प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत् प्रत्यनु
index: 4.4.32 sutra: उञ्छति
'तत् उञ्छति' (इति) समर्थानाम् प्रथमात् परः ठक् प्रत्ययः
index: 4.4.32 sutra: उञ्छति
'उञ्छति' अस्मिन् अर्थे द्वितीयासमर्थात् ठक् प्रत्ययः भवति ।
index: 4.4.32 sutra: उञ्छति
तदिति द्वितीयासमर्थादुच्छति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। बदराणि उच्छति बादरिकः। श्यामाकिकः। भूमौ पतितस्यैकैकस्य कणस्योपादानमुञ्छः। कणानुञ्छति काणिकः।
index: 4.4.32 sutra: उञ्छति
बदराण्युञ्छति बादरिकः ॥
index: 4.4.32 sutra: उञ्छति
बदराण्युञ्छति बादरिकः॥
index: 4.4.32 sutra: उञ्छति
'उञ्छति' इति 'उछिँ' धातोः लट्लकारस्य प्रथमपुरुषैकवचनम् । भूमौ पतितान् फलान् धान्यकणानामुपादानम् (चयनम् / स्वीकरणम्) उञ्छनम् नाम्ना ज्ञायते । यस्य पदार्थस्य उञ्छनम् क्रियते तस्मात् द्वितीयासमर्थात् वर्तमानसूत्रेण ठक्-प्रत्ययः भवति । यथा -
बदराणि उञ्छति सः = बदर + ठक् → बादरिक ।
श्यामाकानि उञ्छति सः = श्यामक + ठक् → श्यामकिक ।
कणान् उञ्छति सः = कण + ठक् → काणिक ।
index: 4.4.32 sutra: उञ्छति
रक्षति - रक्षति । अस्मिन्नर्थे द्वितीयान्ताट्ठगित्यर्थः ।