परिमुखं च

4-4-29 परिमुखं च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् वर्तते तत् प्रत्यनु

Sampurna sutra

Up

index: 4.4.29 sutra: परिमुखं च


'तत् परिमुखम् वर्तते' (इति) समर्थानाम् प्रथमात् ठक्

Neelesh Sanskrit Brief

Up

index: 4.4.29 sutra: परिमुखं च


'परिमुखम् वर्तते' इत्यस्मिन् अर्थे द्वितीयासमर्थात् 'परिमुख'शब्दात् ठक् प्रत्ययः भवति ।

Kashika

Up

index: 4.4.29 sutra: परिमुखं च


परिमुखशब्दाद् द्वितीयासमर्थाद् वर्तते इत्येअस्मिन्नर्थे ठक् प्रत्ययो भवति। परिमुखं वर्तते पारिमुखिकः। चकारोऽनुक्तसमुच्चयार्थः। पारिपार्श्विकः।

Siddhanta Kaumudi

Up

index: 4.4.29 sutra: परिमुखं च


परिमुखं वर्तते पारिमुखिकः । चात्पारिपार्श्विकः ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.29 sutra: परिमुखं च


'परिमुखम्' इति अव्ययम् । यत्किमपि मुखस्य पुरतः / अग्रे नास्ति परन्तु अन्यत्र अस्ति (यथा - पार्श्वे अस्ति / दक्षिणे अस्ति / वामे अस्ति) तस्य निर्देशं कर्तुम् 'परिमुखम्' इत्यस्य प्रयोगः क्रियते । अस्मात् शब्दात् 'वर्तते' अस्मिन् अर्थे ठक् प्रत्ययः भवति । परिमुख + ठक् → पारिमुखिक । परिमुखम् वर्तते सः पारिमुखिकः । यथा, स्वामिनः मुखं वर्जयित्वा अन्यत्र वर्तते सः सेवकः 'पारिमुखिकः' ।

ज्ञातव्यम् -

  1. 'परिमुखम्' इति अव्ययम् नित्यं द्वितीयैकवचने एव प्रयुज्यते, अतः अत्र द्वितीयायाः सामर्थ्यमस्ति ।

  2. अस्मिन् सूत्रे 'च' इति निर्देशः कृतः अस्ति । अस्य कारणम् काशिकाकारः 'अनुक्तसमुच्चयार्थम्' इति ददाति । इत्युक्ते, शिष्टप्रयोगमनुसृत्य अन्येऽपि शब्दाः वर्तमानसूत्रेण ठक्-प्रत्ययं स्वीकर्तुमर्हन्ति । यथा - परिपार्श्वम् वर्तते सः पारिपार्श्विकः ।

Balamanorama

Up

index: 4.4.29 sutra: परिमुखं च


परिमुखं च - परिमुखं च । अस्माद्द्वितीयान्ताद्वर्तते । इत्यर्थे ठगित्यर्थः । चादिति । चकारादनुक्तसमुच्चयार्थात् परिपार्ामित्यस्मादपि ठकि पारिपार्िआकः ।

Padamanjari

Up

index: 4.4.29 sutra: परिमुखं च


पारिमुखिक इति । परिरिह वर्तते, तस्य च ठपपरी वर्जनेऽ इति कर्मप्रवचनीयसंज्ञा,'पञ्चम्यपाङ्परिभिः' इति पञ्चमी, ठपपरिबहिरञ्चवःऽ इत्यव्ययीभावः, अनेन ठक् । स्वामिनो मुकं वर्जयित्वा यः सेवको वर्तते स पारिमुखिकः । सर्वतो भावे वा परिशब्दः, परितो मुखम्, प्रादिसमासः, यतो यतः स्वमिनो मुखं ततस्ततो वर्तते इत्यर्थः । एवं पारिपार्श्विकः ॥