4-3-92 शण्डिकादिभ्यः ञ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् सः अस्य अभिजनः
index: 4.3.92 sutra: शण्डिकादिभ्यो ञ्यः
शण्डिक इत्येवमादिभ्यः प्रातिपदिकेभ्यः ञ्यः प्रत्ययो भवति सोऽस्य अभिजनः इत्येतस्मिन् विषये। अणादेरपवादः। शाण्डिक्यः। सार्वसेन्यः। शण्डिक। सर्वसेन। सर्वकेश। शक। सट। रक। शङ्ख। बोध। शण्डिकादिः।
index: 4.3.92 sutra: शण्डिकादिभ्यो ञ्यः
शण्डिकोऽभिजनोऽस्य शाण्डिक्यः ॥
index: 4.3.92 sutra: शण्डिकादिभ्यो ञ्यः
शण्डिकादिभ्यो ञ्यः - शाण्डिकादिभ्यो ञ्यः ।सोऽभिजन इत्यर्थे प्रथमान्तेभ्य॑ इति शेषः ।
index: 4.3.92 sutra: शण्डिकादिभ्यो ञ्यः
अणाअदेरपवाद इति । आदिशब्देन छादेः । तत्र यदि शण्डिकादयः पर्वतशब्दाः, ततः पूर्वेण च्छः प्राप्तः; अथ जनपदशब्दाः, ततो ठवृद्धादपि बहुवचनविषयात्ऽ इति वुञ्, शण्डिकाशब्दात्कोपधादण् प्राप्तः ॥