आयुधजीविभ्यश्छः पर्वते

4-3-91 आयुधजीविभ्यः छः पर्वते प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् सः अस्य अभिजनः

Kashika

Up

index: 4.3.91 sutra: आयुधजीविभ्यश्छः पर्वते


सोऽस्य अभिजनः इति वर्तते। आयुधजीविभ्यः इति तादर्थ्ये चतुर्थी, पर्वते इति प्रकृतिविशेषणम्। पर्वतवाचिनः प्रथमासमर्थादभिजनादस्य इति षष्ठ्यर्थे छन्ः प्रत्ययो भवति। आयुधजीविभ्यः आयुधजीव्यर्थमायुधजीविनोऽभिधातुं प्रत्ययो भवति इत्यर्थः। हृद्गोलः पर्वतोऽभिजनः एषामायुधजीविनां हृद्गोलीयाः। अन्धकवर्तीयाः। रोहितगिरीयाः। आयुधजीविभ्यः इति किम्? ऋक्षोदः पर्वतोऽभिजनः एशां ब्रह्मणानामार्क्षोदा ब्राह्मणाः। पर्वते इति किम्? सांकाश्यका आयुधजीविनः।

Siddhanta Kaumudi

Up

index: 4.3.91 sutra: आयुधजीविभ्यश्छः पर्वते


पर्वतवाचिनः प्रथमान्तादभिजनशब्दादस्येत्यर्थे छः स्यात् । हृद्गोलः । पर्वतोऽभिजनो येषामायुधजीविनां ते हृद्गोलीयाः । आयुधेति किम् । ऋक्षोदः पर्वतोऽभिजनो येषां ते आर्क्षोदा द्विजाः ॥

Balamanorama

Up

index: 4.3.91 sutra: आयुधजीविभ्यश्छः पर्वते


आयुधजीविभ्यश्छः पर्वते - आयुधज्ञीविभ्यः ।पर्वता॑दिति पाठान्तरम् । अभिजनशब्दादिति । अबिजनदेशवाचिन इत्यर्थः ।आयुधजीविनोऽभिधातु॑मिति शेषः । सूत्रेक्रियार्थोपपदस्ये॑ति चतुर्थी । ह्मद्गोल इति । पर्वतविशेषोऽयम् । ऋक्षोद इति । अयमपि पर्वतविशेषः ।

Padamanjari

Up

index: 4.3.91 sutra: आयुधजीविभ्यश्छः पर्वते


आयुधजीविभ्य इति तादर्थ्ये चतुर्थीत्यादि । यदि तु ठायुधजीविभ्यःऽ इति पञ्चमीस्यात्, पर्वतादिति ल्यब्लोपे पञ्चमी व्याख्येया स्यात्, ततश्चायमर्थः स्यात् आयुधजीविभ्यः पर्वतमुद्दिश्य पर्वतेऽभिधेये छाए भवतीति, तत्र सोऽभिजन इत्यधिकारो बाध्यते ॥