अ साम्प्रतिके

4-3-9 अ साम्प्रतिके प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् मध्यात्

Kashika

Up

index: 4.3.9 sutra: अ साम्प्रतिके


अकारः प्रत्ययो भवति मध्यशब्दात् साम्प्रतिके जातादौ प्रत्ययार्थे। मस्य अपवादः। साम्प्रतिकं न्याय्यं, युक्तमुचितं, सममुच्यते। नातिदीर्घं नातिह्रस्वं मध्यं काष्ठम्। नात्युत्कृष्टो नात्यवकृष्टो मध्यो वैयाकरणः। मध्या स्त्री।

Siddhanta Kaumudi

Up

index: 4.3.9 sutra: अ साम्प्रतिके


मध्यशब्दादकारप्रत्ययः स्यात्सांप्रतिकेऽर्थे । उत्कर्षापकर्षहीनो मध्यो वैयाकरणः । मध्यं दारु । नातिह्रस्वं नातिदीर्घमित्यर्थः ॥

Balamanorama

Up

index: 4.3.9 sutra: अ साम्प्रतिके


अ साम्प्रतिके - अ सांप्रतिके । 'अ' इति लुप्तप्रथमाकम् । मध्यादित्यनुवर्तते । तदाह — मध्यशब्दादित्यादि ।संप्रती॑त्यव्ययमुत्कर्षापकर्षहीनत्वात्मकसाम्ये वर्तते, तैत्तिरीयेअनाप्तश्चतूरात्रोऽतिरिक्तः षड्रात्रोऽथवा एष सम्प्रतियज्ञो यत्पञ्चरात्रः॑ इत्यत्र तथा दर्शनात् । पञ्चरात्रो न न्यूनः नाप्यतिरिक्तः, सम इत्यर्थः । सम्प्रतिशब्दात्स्वार्थे विनयादित्वाट्ठकि साम्प्रतिकम् । प्रज्ञादित्वात्स्वार्थ अणि तु साम्प्रतमित्यपि भवति ।एतर्हि सम्प्रती॑ति कोशादिदानीमित्यर्थेऽपि । प्रकृते तु साम्यं विवक्षितम् ।

Padamanjari

Up

index: 4.3.9 sutra: अ साम्प्रतिके


साम्प्रतिकं युक्तं न्याय्यमुचितं सममुच्यत इति । कस्यचित्कश्चित्प्रसिद्ध इत्यनेकशब्दोपादानम् । सम्प्रतिशब्द इदानीमित्यत्राअर्थे प्रसिद्धोऽपि न्याय्येऽपि वर्तते । दृश्यते हि - ठनाप्तश्चतूरात्रोऽतिरिक्तः षड्रात्रोऽथ वा एष सम्प्रति यज्ञो यत्पञ्चरात्र इतिऽ, न न्यूनो नातिरिक्तः, सम इत्यर्थः । स च प्रज्ञादौ पठ।ल्ते । तेन साम्प्रतम्, सम्प्रतीति च पर्यायौ ॥