मध्यान्मः

4-3-8 मध्यात् मः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Kashika

Up

index: 4.3.8 sutra: मध्यान्मः


मध्यशब्दान् मः प्रत्ययो भवति शैषिकः। अणोऽपवादः। मध्यमः। आदेश्चेति वक्तव्यम्। आदिमः। अवोऽधसोर्लोपश्च। अवमम्। अधमम्।

Siddhanta Kaumudi

Up

index: 4.3.8 sutra: मध्यान्मः


मध्यमः ॥

Laghu Siddhanta Kaumudi

Up

index: 4.3.8 sutra: मध्यान्मः


मध्यमः॥

Balamanorama

Up

index: 4.3.8 sutra: मध्यान्मः


मध्यान्मः - मध्यान्मः । स्पष्टम् ।