4-3-8 मध्यात् मः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्
index: 4.3.8 sutra: मध्यान्मः
मध्यशब्दान् मः प्रत्ययो भवति शैषिकः। अणोऽपवादः। मध्यमः। आदेश्चेति वक्तव्यम्। आदिमः। अवोऽधसोर्लोपश्च। अवमम्। अधमम्।
index: 4.3.8 sutra: मध्यान्मः
मध्यमः ॥
index: 4.3.8 sutra: मध्यान्मः
मध्यमः॥
index: 4.3.8 sutra: मध्यान्मः
मध्यान्मः - मध्यान्मः । स्पष्टम् ।